________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भ.
११८०
प्रहर्तृ रामस्येन्द्रसाम्यमित्यपुनरुक्तिः। भगवान् वीर्यवान् । “भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिपु" इत्यमरः ॥१३९॥ य इति । यः पुरा । बजटी .यु.का. पातयुक्ताशनिसनिपातादिति मध्यमपदलोपिसमासः । वज्रम् इन्द्रायुधम् । अशनिः औत्पातिकः । न चुक्षुभे नाति प्राप्तः। नापि चचाल नातिनिमित्तं ५९ चलनं प्राप्तः । राजा अन्यूनराजभावश्च स्थितः। सः रामबाणाभिहतः। भृशातः भृशमातः क्षुब्धः चचाल । वीरोऽपि चापं मुचोच । स्वस्य स्वरक्ष्य ।।
यो वचपाताशनिसन्निपातान्न चुक्षुभे नापिचचाल राजा । स रामबाणामिहतो भृशार्तश्चचाल चापं च सुमोच वीरः ॥१४० ॥ तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्ण सहसा किरीटं चिच्छेद रक्षो धिपतेर्महात्मा ॥ १४१॥ त निर्विषाशीविषसन्निकाशं शान्तार्चिषं मूर्यमित्राप्रकाशम् । गतश्रियं कृत्तकिरीटकूट मुवाच रामो युधि राक्षसेन्द्रम् ॥ १४२॥ कृतं त्वया कर्म महत् युभीयं हतप्रवीरश्च कृतस्त्वयाऽहम् । तस्मात्
परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥ १४३ ॥ त्वात्स्वयं त्यक्तवान् रामैकरक्ष्यत्वद्योतनाय ।। १४० ॥ तमिति । विह्वलन्तं मूच्छितम् । प्रसनीश्य तस्यानन्यझरणत्वमालोक्य । अर्धचन्दम् अर्घ चन्द्राकारागं बाणम् आददे । तेन मुकुटं चिच्छेद मानभङ्गमकरोदित्यर्थः । महात्मा महामनाः, दयालुरित्यर्थः । आभ्या श्लोकाभ्यां भगवद्रक्षणे निमित्तं स्वयत्ननिवृत्तिवेत्युक्तम् ॥ ११॥ तमिति । तं वक्तचापम् अत एव निर्विपाशीविवसत्रिकाशं निर्तिपसप तुल्यम् । अग्रकाशं निस्तेजस्कम् । अत एव शान्तापिं शान्तकिरणं मूर्यमिव स्थितम् । कृत्तकिरीटकूटं छित्रकिरीटसमूहम् । “मायानिश्चलपन्चेषु कैतवानृतराशिषु । अयोधने शैल शृङ्गे सीराङ्गे कूटमस्त्रियाम्" इत्यमरः । अत एवं गतश्रियं निष्प्रभम् उवाच ॥१४२॥ कृतमिति । महत अनितरदुष्करम् । सुभीमं कर्म युद्धं कृतम् । रूपं तस्मिन् ॥ १३९ ॥ बजपातश्चाशनिसनिपातश्चेति समाद्दारैकवत् ॥ १४०-१४२ ॥ हताः प्रवीरा यस्य तथा । तस्मात् युधर्मज्ञानात् । व्यवस्य ज्ञात्वा ॥१४३॥
स०-सूभीमं कर्म पमरे त्वया कृतम् । अहं इतप्रवीर: इताः हतमायाः प्रवीय नीलाचा पस स तथा कृतः । या स्वया निमित्तभूतन मह हताः प्रवीरास्तारका येन स राया त इति वा । रतेनेकलापगधेन बहुना बातो जात पति सूच्यते । मुभीमकर्मकत्वात्प्रहस्तादीनां सहायभूतानामभाशय परिवान्त पति पवस्व निविय यान मृत्युपशं न पामि । किरीटमोदनेन त्वयाऽपि शिर:कर्तनसामर्थ्य ममास्तीति हातमेवेति भावः ॥ १४३ ॥
HAL१८०॥
For Private And Personal Use Only