________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प.
वा.रा.भ. ॥१७८॥
वस्तुस्वरूपस्यैवंविधत्वात्तोलयितुमशक्तोऽभवदित्युपसंहरति-तत इत्यादिसार्धशोक एकान्वयः । यतः स्वाभाविकमेव गरीयस्त्वं ततो हेतोः लडने टी.यु.का. उद्धरणे अप्रभुः असमर्थः । अथ रणे पतनानन्तरं देवकण्टकः रावणः मानुषं देहमास्थितं दानवदर्पघ्नं वैष्णवं भागं सौमित्रिं भुजाभ्यां पीडयित्वा ततः स०५९ वैष्णवभागरूपत्वादेतोः लङ्घने अप्रभुरभवदित्यन्वयः । अत्रापि विशेषणसामर्थ्याद्वस्तुस्वरूपकृतमेवाकम्प्यत्वमित्युक्तम् । ननु च कथमंशसम्भवः | ततो दानवदर्पघ्नं सौमित्रि देवकण्टकः। तं पीडयित्वा बाहुभ्यामप्रभुलचनेऽभवत् । अथैवं वैष्णवं भागं मानुष देहमास्थितम् ॥ ११३॥ अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वजकल्पेन मुष्टिना ॥ ११४॥ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः। जानुभ्यामपतद्भूमौ चचाल च पपात च ॥११५॥आस्यैः सनेत्र श्रवणैर्ववाम रुधिरं बहु ॥१६॥ विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् । विसंज्ञो मूच्छितश्चासीन्न च स्थानं
समालमत् ॥११७॥ विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् । ऋषयो वानराःसर्वे नेदुर्देवाः सवासवाः ॥१८॥ विष्णुस्वरूपस्य निरवयवत्वात् । सत्यम्, स्वरूपेण नांशत्वमुच्यते, किन्तु गुणाविर्भावतारतम्यात् । “गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ| पततस्तिसस्तेषां त्रियुगयुगलेहि बिभिरभूत् । व्यवस्थायां चैषां ननु वरद साविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः॥" इत्यभियुक्तैरुक्त। दत्वात् । मानुषरूपत्वं चास्य मानुषसमानाकृतिक त्वम् ॥ ११३॥ ११४॥ तेनेत्यादि । जानुभ्यां रथभूमावपतत् । अथ चचाल । ततः पपात अशा
यिष्ट । दशभिरास्यै रुधिरं बवाम । सनेत्रश्रवणरित्यनेन नेत्रेभ्यः श्रवणेभ्यश्च रुधिरं ववामेत्युच्यते ॥ ११५॥११६॥ विघूर्णमान इति । किञ्चित्कालं - विघूर्णमानः भ्रमन् । पुनर्निश्चेष्टः सन् रथोपस्थे रथमध्ये । उपाविशत् स्थितः । ततो मूच्छितः अत एव विसंज्ञः संज्ञाशून्यश्वासीत् । पुनः संज्ञा लब्ध्वाऽपि स्थानं स्थितिम् । नालभत् नालभत,चचालेत्यर्थः॥११७॥ रामानु०-रथोपस्थ उपाविशदिति । रथोपर्यवस्थानाभिधानात्पुना रथारोहणमवगम्यते ॥११७॥ नेदुः।
M ॥१७८॥ भवति ॥ ११२ ॥ ततो दानवेत्यादि सार्धश्लोकमेकं वाक्यम् । मानुषं देहमास्थितं वैष्णवं भागं तं सौमित्रिम् । अथ वैष्णवभागस्मरणानन्तरम् । बाहुभ्या पीडयित्वा ततः विष्णवेशस्मरणहेतुनैव लङ्घने उद्धरणे तोलने वा अप्रभुः असमर्थोऽभवदित्यर्थः ॥ ११५-११५ ॥ आस्यैरिति बहुत्वं दशाननत्वात् । अस्येति शेषः ) ॥ ११६ ॥रथोपस्थे रथोपरिभागे॥११७॥ नेदुः, सन्तोषादिति भावः। सहासुराः इति पाठःगरावणस्य देववदसुरेष्वपि केशकरत्वेन तेषामपि वैरित्वात् ॥११८॥११९॥
For Private And Personal Use Only