________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.म.
विक्षिप्य प्रसार्य दुमान शैलांश्च बभजिरे ॥६६॥ गिरिगोचराः गिरिचराःश्वेला सिंहनादम् ॥६७॥ ऊरुवेगैरिति । ममृदुः मर्दनं चक्रुः॥ ६८SE.पु.म. Mशतेरिति । श्रीमद्यया भवति तथा परिवृता आसीदिति सम्बन्धः॥ ६९ ॥ सा स्मति । सेना इनेन स्वामिना सहिता, स्वस्वस्वामियुक्तेत्यर्थः॥७॥
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः । महानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ॥ ६७ ॥ ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः।जृम्भमाणाश्च विक्रान्ता विचिक्रीडुःशिलाद्रुमैः ॥६८॥ शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः । वानराणां तु घोराणां श्रीमत्परिवृता मही॥ ६९ ॥ सा स्म याति दिवारानं महती हरिवाहिनी । हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ ७० ॥ वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः । प्रमोक्षयिषवः सीता मुहूतै क्वापि नासत ॥७॥ ततः पादपसम्बाध नानामृगसमायुतम् । सह्यपर्वतमासेदुर्मलयं च महीधरम् ॥ ७२ ॥ काननानि विचित्राणि नदीप्रस्रवणानि च । पश्यन्नतिययौ रामः सह्यस्य मलयस्य च ॥७३॥ वकुलास्तिलका श्शूतानशोकान् सिन्धुवारकान् । करवीरांश्च तिमिशान भञ्जन्ति स्म प्लवङ्गमाः ॥७४ ॥ अकोलांश्च करांश्च
प्लक्षन्यग्रोधतिन्दुकान् । जम्बूकामलकानीपान भञ्जन्ति स्म प्लवङ्गमाः॥७५॥ प्रमोक्षयिषवः मोचयितुमिच्छवः । सनि द्विवचनाभाव आपः । “मोक्ष निरसने " इत्यस्माद्धातोः सन् ॥ ७१॥ ततः दिवारावान्ते ॥ ७२ ॥ समस्या मलयस्य च काननानीत्यन्वयः । सझमलयो नाम मार्गवर्तिनौ कौचित्पर्वतो ॥७३॥ वकुलान् केसरवृक्षान् । तिलकान् क्षुरकवृक्षान् । चूताः प्रसिद्धाः, अशोकाश्च । सिन्धुवारकान निर्गुण्डीवृक्षान् । करवीराः प्रसिद्धाः । तिमिशान् नेमिवृक्षान् ॥७४॥ अकोलान् निकोचकवृक्षान् । करान नक्तमालवृक्षान् । प्लक्षान् जटीवृक्षान् । न्यग्रोधान वटान् । तिन्दुकान स्फूर्जकवृक्षान् । जम्बूकामलकाः प्रसिद्धाः।नीपाः कदम्बाः॥७५॥ प्रसार्य ॥ ६६-६९ ॥ सा स्मेति । सेना इनेन स्वामिना सहिता ॥ ७० ॥ ७१ ॥ सह्यपर्वतमासेदुर्मलयं च महीधरम् इति पाठः ॥ ७२-८३ ॥
स०-श्रीमत्परिवृता श्रीमद्भिः सुभोराणां वानराणां मध्ये श्रीमद्भिः परिवृता । श्रीमापारवृता श्रियं राजससम्पदं मामन्तीति श्रीमथः तैः परिवृतेति सुधोराणां वानराणां मही जातेति वा ॥ १९॥ दिवारात्रम् अहोरात्रम्, याममात्रवास इत्याशयः । उत्तरत्र दिवेति शेष इति च नागोजिमहः । अखण्डाहोरात्रमित्यर्थः स्वरसः । 'मुहूर्त कापि नावसन्' इत्युत्तरग्रन्थस्वारस्यात् । शेष विनाऽन्वयसम्भवाच ॥७॥
॥१४॥
For Private And Personal Use Only