________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इति । हनुमाश्च विस्मिनः ।" न मारुतेरस्ति गतिप्रमाणम्" इति प्रसिद्धगतिलाघवो हनुमानपि संजातविस्मयोऽभूदित्यर्थः ।। ८१॥ रावणोऽपीति । आहारयामास आददे ॥ ८२॥ लब्धलक्षाः लब्धहर्षविषयाः । नीलमेव पश्यन्त इति वाऽर्थः ॥८३ ॥ वानराणां चेति । चशब्देन नीललाघवं समुच्चीयते । सम्भ्रमः व्यग्रता । प्रत्य पद्यत अजानात् । आग्नेयेन आनेयमन्त्रेण । संयुक्तम् अभिमन्त्रितम् ॥ ८ ॥ ८५ ॥ कप इत्यादि । कपे चञ्चलप्रकृते इत्यर्थः। अतो न वानर
रावणोऽपि महातेजाः कपिलाघवविस्मितः। अस्त्रमाहारयामास दीप्तमानेयमद्धतम् ॥ ८२॥ ततस्ते चुकशुहृष्टा लब्धलक्षाः प्लवङ्गमाः । नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥८३॥ वानराणां च नादेन संरब्धो रावणस्तदा। सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ॥ ८४ ॥ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।ध्वजशीर्षस्थित नीलमुर्दक्षत निशाचरः। ततोऽबवीन्महातेजा रावणो राक्षसेश्वरः ॥८६॥ कपेलाघवयुक्तोऽसि मायया परयाऽनया। जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर ॥८६॥ तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ॥ ८७॥ तथापि त्वां मया युक्तः सायकोऽस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविता भ्रंशयिष्यति ॥८८॥ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः । सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ॥ ८९ ॥ सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्य मानः सहसा निपपात महीतले ॥९॥ पदेन पौनरत्यम् । तानि तान्यात्मरूपाणि सृजसि त्वमनेकश इति । लापवातिशयेन सृजसीव दृश्यस इत्यर्थः। ननु तानि तानीत्यनेन रावणो नीलं नानातनुपरिग्रहयुक्तं मन्यत इत्यवगम्यत इति चेन; कपे लाघवयुक्तोऽसीति पूर्वोक्तिविरोधात् । युक्तः प्रयुक्तः । अम्रप्रयोजितः अस्त्रमन्त्रेणाभि मन्त्रितः जीवितं परिरक्षन्तं त्वां जीवितात् भ्रंशयिष्यतीत्यन्वयः॥८६-९०॥ रामानु०-तानि तान्यात्मरूपाणि सृजसि त्वमनेकश इत्यभिधानात् ध्वजाकिरीटादिषु | विस्मिताः॥ ८१॥ न केवलं स्वपक्षा एव, अपितु शत्रू रावणोऽपि विस्मित इत्याह-रावणोऽपीति ॥ ४२ ॥ लब्धलक्षाः लब्धहर्षविषयाः । नीलमेव पश्यन्त इति बाऽर्थः॥ ८॥ संरब्धः क्रुद्धः॥८४ ॥८५॥ मायया वचनया ॥८६॥ आत्मरूपाणि आत्मयोग्यानि स्वपराक्रमोचितानि कमोणि यद्यपि सजसि तथापि मया। मुक्तोऽनयोजितोऽयं सायका स्वां जीवितात् बंशयिष्यति ॥ ८७-९॥
For Private And Personal Use Only