________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrh.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.
%%%999999999
बलवान् । “वीर्य बले च" इत्यमरः ॥ ६८॥ हनुमानित्यम् । व्यूढे विशाले ॥६९॥ विह्वलमिति । विह्वलं मूञ्छितम् । महाबलं तदानीमपि परैरनभि टी.यु.का. भवनीयम् ॥ ७० ॥ राक्षसानामिति । आदीपयामास आ समन्ताज्ज्वालयामास ॥७॥ समायस्तः आयासवान् । एकेनेत्यनेन इतरेण शरवारणं गम्यते M
हनुमान् वक्षसि व्यूढे सञ्चचाल हतः पुनः ॥६९॥ विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् । रथेनातिरथः शीघ्र नीलं प्रति समभ्यगात् ॥ ७० ॥ राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् । पन्नगप्रतिमैीमैः परमर्मातिभेदिभिः। शरैरादीपयामास नील हरिचमूपतिम् ॥ ७१ ॥ स शरौघसमायस्तो नीलः कपिचमूपतिः । करेणैकेन शैलायं रक्षोधिपतयेऽसृजत् ॥७२॥ हनुमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमबवीत् ॥ ७३ ॥ नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युद्धचमानस्य न युक्तमाभिधावनम् ॥ ७४॥ रावणोऽपि महातेजास्तच्छङ्ग सप्तभिः शरैः। आजघान सुतीक्ष्णाग्रैस्तद्रिकीर्ण पपात ह ॥ ७५॥ तद्रिकीर्ण गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः। कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥७६॥ सोऽश्वकर्णान धवान सालांश्शूतांश्चापि सुपुष्पितान् । अन्यांश्च विविधान वृक्षान्नीलश्चिक्षेप संयुगे ॥७७॥ स तान् वृक्षान समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ॥७८॥ अभिवृष्टः शरोघेण मेघेनेव महाचलः।ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह॥७९॥ पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् । जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥८॥
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तंहारम् । लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥८॥ ॥ ७२ ॥ हनुमानपीत्यादि । रावणम् अत्रवीदिति सम्बन्धः । अभिधावनम् अन्येन युद्धचमानं प्रत्यभिधावनमित्यर्थः । अत्रेतिकरणं द्रष्टव्यम् ॥७३--७७॥ स तानिति । समासाद्य समीपं प्राप्य । पावकिं पावकपुत्रम् ॥ ७८ ॥ ७९ ॥ जज्वाल चुक्रोधेत्यर्थः ॥ ८॥ ८१ ॥ रामानु०-बजाना स इति । शरोधसमायस्तः शरोवपीडितः॥ ७२ ॥ हनुमानपीत्यादि श्लोकद्वयमेक वाक्यम् । युद्धेप्नुः हनुमान नीलेन संयुक्त रावणं विप्रेक्षमाणः अन्येन युध्य मानस्य युध्यमाने सति अभिधावनं न युक्तमित्यावीदिति योजना ॥ ७३-८॥ ध्वजाम इति । रावणकिरीटे स्थितेः केनापि दुष्करत्वालक्ष्मणादयस्खयोऽपि
॥१७॥
For Private And Personal Use Only