________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स०५९
%
%
N
वा.रा.. अभ्यासवता मुक्तत्वेनातिवेगद्योतनाय ॥ ३९ ॥ शकाशनिप्रख्यं शकाशनितुल्यं वपुः यस्य । गुहः स्कन्दः ॥ ४० ॥ स सायकेति । विपरीतचेताःटी .यु.का. ॥१७॥राधान्तचित्तः॥४१॥ तत इति । ज्योतिमुखः ज्योतिर्मुखः ॥ ४२-४४ ॥ ते वध्यमाना इति । ते प्रसिद्धाः वानरेन्द्राः न तु क्षुद्राः । वध्यमानाः प्रथमं ।
हिंस्यमानाः। ततः पतिताः रावणवेगेन भूमौ पतिताः। तदानीं रक्षकान्तरादर्शनानानद्यमानाः अतिशयेन नदन्तः । नदतेर्यङि “सन्यङोः" इत्यभ्यास
ससायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शितायः। सुग्रीवमासाद्य विभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥४०॥ स सायकार्ता विपरीतचेताः कूजन एथिव्यां निपपात वीरः। तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥४१॥ ततो गवाक्षो गवयःसुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च । शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४२ ॥ तेषां प्रहारान् स चकार मोघान रक्षोधिपो बाणगणैः शिताग्रैः । तान् वान रेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुकैः॥४३॥ ते वानरेन्द्रास्त्रिदशारिवाणैर्भिन्ना निपेतुर्भुवि भीमकायाः । ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४४ ॥ ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः । शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ ४५ ॥ ततो महात्मा स धनु
धनुष्मानादाय रामः सहसा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४६ ॥ दीर्घादिः । भयशल्यविद्धाः तादृशहेतुना भयरूपशल्येन विद्धाः । शाखामृगाः वनचारित्वेनैतादृशभयानभिज्ञाः । उक्तप्रकारेण सायकार्ताः सन्तः शरण्यं । सर्वलोकशरणाई रामं शरणं जग्मुः। एतेनातिरेव शरणागतिप्रयोजिका, नतु देशकालाधिकारिफलनियमा इत्युक्तम् ॥ १५ ॥ शरणागतकृत्यमुक्त्वा शरण्यकृत्यमाह-तत इति । अत्र प्रपत्तेरार्तप्रपत्तिरूपतया तस्याः सद्यः फलद्योतनाय तत इत्युक्तम् । प्रपत्त्युत्तरक्षण इत्यर्थः । महात्मा शरणागतितार तम्यज्ञः । धनुष्मान् प्रशस्तधनुष्कः, धनुर्युद्धसमर्थ इत्यर्थः । सहसेत्यनेन लक्ष्मणः स्वयं गमिष्यामीति, तत्पूर्वमेवाश्रितत्राणत्वरया सधनुः सन् जगा विपरीतचेताः अचेता इति यावत् ॥ ४१-४४ ॥ ते वध्यमाना इति । भयशल्यविद्धाः भयमेव शल्यं तेन विद्धाः॥४५॥ धनुष्मान प्रशस्तधनुः । सधनु
%
॥७२॥
*
*
For Private And Personal Use Only