________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चर्यायुक्ताः पुरद्वारेषु गोपुरपार्श्वयोः भटनिवासार्य निर्मिता विशवटा गृहाः चर्याग्रहाः । सुनिर्वृताः अतिसुखिताः ॥ ३३ ॥ इहागतं मां विदित्वास इदं छिद्रं विदित्वेत्यन्वयः। प्रमथ्य ध्वसित्वा । प्रवर्षयेयुः अभिभवेयुः ॥३४॥ सहितान् संमिलितान् । महाझपः महामत्स्यः ॥ ३५॥ दीप्ते इषु । चापे यस्य स तथोक्तः। युधि संयुगनिमित्तं सहसा आपतन्तं राक्षसेन्द्र समीक्ष्य महीधरा पर्वतशृङ्गं समुत्पाटय हरीशः सुग्रीवः रक्षोधिपतिं दुद्राव ॥३६॥ इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । शून्यां पुरी दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥ ३४ ॥ विसर्जयित्वा सहितांस्ततस्तान गतेषु रक्षस्सु यथानियोगम् । व्यदारयद्वानरसागरौघं महाझषः पूर्ण मिवार्णवौघम् ॥३५॥ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् । महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपति हरीशः॥३६ ॥ तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय। तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुखैः ॥ ३७॥ तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम् । महाहिकल्पं शर मन्तकामं समाददे राक्षसलोकनाथः॥३८॥ स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महे न्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ३९॥ बहुवृक्षसानु बहुतरुयुततटम् । तपनीयं स्वर्णम् ॥३७॥३८॥ महेन्द्राशनिः वज्रम् । औत्पातिकाशनिव्यावृत्तये महेन्द्रपदम् । यद्वा महेन्द्रसम्बन्धोक्तिः चर्यागृहगोपुरेषु चर्यागृहेषु गोपुरेषु च । चर्याग्रहाः चतुष्पथनिर्मितगृहाः । गोपुराणि पुरद्वाराणि ॥ ३३ ॥ इदं छिद्रं रणभूभी सपरिवारस्य गमनरूपम् ॥ १४ ॥ अर्णवोघं समुद्रजलसमूहम् ॥३५॥ दीप्तेषुचाप दीप्ता इषवश्वापाश्च यस्य तम् ॥ ३६-४० ॥
स-तोलनं स चासौ शैलश्च तस्य शृतं यस्मिन् स तथा । बहुपक्षपेतश्चासौ सानुः स्नुः । " स्नुः प्रस्थः सानुरखियाम् " इत्यमरः । " शृङ्गार्षनिदाघोद्यमशल्यहढाः " इति नपुंसकाधिकारलिझान शासनाच प्रोतमसानुक्षे शृ) इति द्वितीयन्याख्याने सुलग्नम् । प्रथमव्याख्याने सम्बन्धस्य द्विनिष्ठत्वात्सानोः शृङ्गसाहित्यवस्मस्य तत्साहित्यमपि सम्भवतीति पदं लमम् । "शाशब्दोऽर्धर्चादिरिति । विलिातोपपतिः" इति नागोजिभट्टोक्तिस्तु एतदनिमालनमूलेति प्रपश्चार्थततस्पेति वा अपम् ॥ १७॥
For Private And Personal Use Only