SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भ. ॥१७॥ पञ्चम्यां प्रहस्तवधः ॥ ६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अपश्चाशः सर्गः ॥५८॥ टी.पु.का. अथ रावणमुकुटभङ्ग एकोनपष्टितमे-तस्मिन् हत इत्यादि ॥१॥ गत्वेति । पावकसूनुशस्तं पावकसूनुना नीलेन शस्तं इतम् । तच्चापीत्यनेन स.५९ . रावणेन स्वप्रेऽपिन तच्चिन्तितमिति सूच्यते। यद्वा 'शत्रोरुपचये स्वस्यापचयेसमाश्रयः कार्यः' इति नीतिः, तथापि रावणः कालचोदिततया समाश्रयणं ५ तस्मिन हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे । भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥१॥ गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकमूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोध वशं जगाम ॥२॥ सङ्खये प्रहस्तं निहतं निशम्य शोकार्दितःक्रोधपरीतचेताः। उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान ॥३॥ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । मूदितः सैन्यपालो मे सानुयात्रः सकु अरः ॥ ४ ॥ सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्ष तदद्भुतम् ॥५॥ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामिबाणौधैर्वनं दीप्तैरिवाग्निभिः॥६॥[अद्य सन्तर्पयिष्यामि पृथिवीं कपिशोणितैः । राम च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥] विहाय अस्थाने कोधवशं गत इत्यपिशब्देन सूच्यते ॥२॥३॥ नावज्ञति । रिपवे रामाय । नावज्ञा कार्या उपेक्षा न कर्तव्या । “कियाग्रहणं कर्तव्यम्"|| इति चतुर्थी । यैश्च वानरैहेतुभिः मम सैन्यपालः प्रहस्तः सानुयात्रः सानुचरः सकुञ्जरश्च सूदितः, तेभ्योऽपि नावज्ञा कार्येत्यर्थः । केचित्तु रिपवे रिपुभ्यः, अवज्ञा एते कपयः किं करिष्यन्तीत्येवंरूपा न कार्या। कुत इत्यत्राह यरित्यादीत्याहुः॥४॥ अद्भुतं दुर्बलैः प्रबलविनाशनादाश्चर्यम् ॥५॥६॥ ॥६०॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतस्वदीपिकारुयायां युद्धकाण्डव्याख्यायाम अष्टपक्षाशः सर्गः ॥५८॥१॥ गत्वेति । पावकनुशस्तं नीलेन हतम् ॥२॥३॥ रिपवे रिपुभ्यः अवज्ञा पते कपयः किं करिष्यन्तीत्येवंरूपा न कार्या । कुतः १ यः वानरैः इन्द्रबलसूदनो मे सैन्यपालः सूदितः तेर्वानहेतुभिः अवज्ञा न कार्यति योजना ॥ ४॥ अविचारयन रिपुबलं तृणीकुर्वन् । रणशीर्ष रणमूर्धानम्, युद्धभूमिमित्यर्थः ॥ ५ ॥ अोत्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-सहलक्ष्मण राम, For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy