SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir TNIE आजघानति परमायत्तः परमोयुक्तः ॥ १९ ॥५०॥ तमिति । अचिन्त्य अचिन्तयित्वा ॥५०-५५॥ प्रभिन्नशिरसः प्रभिन्नाच्छिरसः । शरीरा Hदपीति समुच्चयः । प्रसवणं निर्झरः ॥५६॥२७॥ विकीर्ण भग्नम् ॥ ५८॥ हत इत्यादिसाईश्लोकः । ध्यानमूकत्वं च्यानेन वाग्व्यापारशून्यत्वम् ।। आजवान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ १९ ॥ ततः शोणित दिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ५० ॥तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं बलानीलं प्लवङ्गमम् ॥ ५० ॥ तमुग्रवेगं संरब्धमापतन्तं महाकपिः। ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥५२॥ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो धितूर्णमपातयत् ॥ ५३॥ सा तेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ५४॥ स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः॥ ५५ ॥ प्रभिन्न शिरसस्तस्य बहु सुस्राव शोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥५६ ॥ हते प्रहस्ते नीलेन तद कम्प्यं मद्रलम् । रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ५७ ॥ न शेकुः समरे स्थातुं निहते वाहिनीपतौ। सेतुब समासाद्य विकीर्ण सलिलं यथा ॥२८॥ हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः । रक्ष पतिगृहं गत्वा ध्यानमूकत्लपास्थिताः। प्राप्ताः शोकार्णवं तीवं निस्संज्ञा इव तेऽभवन् ॥ ५९॥ ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ ६० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥५८॥ तीनं घोरम् । शोकार्णवं प्राप्ताः, शोकार्णवे मना इत्यर्थः ॥ ५९॥ स्वकृतेन कर्मणा रिपुवधेन प्रष्टरूपः अतिशयेन प्रहृष्टः । प्रशंसायां रूपप् । आजधानेति । परमायसः परमोयुक्तः ॥ ४९-५५ ॥ विभिन्नशिरस इति । विभिन्नाच्छिरस इत्यर्थः ॥५६॥५७ ॥ विकीर्ण भनम् । पक्षम्यो प्रहस्तवधः ॥५८॥१९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy