________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शैवलत्वनिरूपणं स्तम्बमयत्वात् । भिन्नकायशिरसोनित्वनिरूपणं स्फुरितवत्त्वात् । अङ्गावयवाः करचरणाद्यङ्गानामवयवाः अडलय इत्यर्थः। त। एवं शादलानि शादलभूजन्यतृणानि यस्यास्ताम्॥३०॥कङ्कः धवलवर्णः श्येनः । सारसो हंसविशेषः । मेदः रुधिरमण्डलम् । आतांनां स्तनितः शब्द| इति यावत् । तदेव निनोन्नतपतनजनितस्वनो यस्यास्ताम् । यद्यपि रुधिरप्रवाहस्यापि स्वत एव घोषोस्ति तथापि रूपकत्वायैवमुक्तम् । कापुरुषाः
गृध्रहंसगणाकीर्णा कङ्कसारससेविताम् । मेद फेनसमाकीर्णामार्तस्तनितनिस्वनाम् । तां कापुरुषदुस्तारां युद्धभूमि मयीं नदीम् ॥ ३३॥ नदीमिव घनापाये हंससारससेविताम् । राक्षसाः कपिमुख्याश्च तेरुस्ता दुस्तरां नदीम् ॥ ३२ ॥ यथा पद्मरजोध्वस्तां नलिनी गजयूथपाः ॥ ३३ ॥ ततः सृजन्तं बाणौघान प्रहस्तं स्यन्दने स्थितम् । ददर्श तरसा नीलो विनिनन्तं प्लवङ्गमान् ॥ ३४॥ उद्भूत इव वायुः खे महदभ्रबलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः । रथेनादित्यवर्णेन नीलमेवाभिदुद्वे ॥ ३५ ॥ स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे । नीलाय व्यसृजद्वाणान प्रहस्तो वाहिनीपतिः ॥ ३६ ॥ भीरवः तैः दुस्ताराम् । वृद्धिराीं। युद्धभूमिमयीमिति स्वार्थे मयट् । व्यस्तरूपकम् । प्रावर्तयन्नित्यध्याहार्यम् । यद्वा तेरुरिति वक्ष्यमाणमत्राप्यनु पज्यते । अत्र सावयवरूपकालङ्कारः ॥३१॥ उपमानमुखेनापि तत्तरणं दर्शयति-नदीमिति । घनापाये वर्षान्ते । तां पूर्वत्र रूपकेण दर्शिताम् । केचित्तु अत्रोत्तरश्चोकस्थनदीपदवेयर्थ्यभयेन युद्धभूमिमयीं नदी प्रवर्तयित्वेत्यध्याहरन्ति ।। ३२ ॥ उक्तानां रक्षोवानराणामुपमामाह-यथेति । पद्म रजोभिः ध्वस्तां वर्णान्तरं प्राप्तां नलिनी सरसी यथा गजयूथपास्तरन्ति । ती रक्ततनवो भवन्तीति यावत् । तथा अरुणशरीरा उत्तरुरित्यर्थः॥३३॥ तत इति । स्यन्दने रथे स्थितम् । बाणोधान सृजन्तं मुश्चन्तम् । तरसा वेगेन । प्लवङ्गमान् विनिघ्नन्तं प्रहस्तं ददर्श ॥ ३४ ॥ उद्भूत इत्यादिसाईशोक | हतवीरसमूहतटाम् । यकृतीहमहापको यकृत्पीदशब्दाभ्यां हृदयदक्षिणवामभागस्थमांसविशेषातुच्यते ॥ २९ ॥ ३० ॥ तामिति । राक्षसाः कपिमुख्याश्च कापुरुषदुस्तारी कापुरुषाः भीरवः तैः दुस्ताराम् । वृद्धिरापः । युद्धभूमिमयीं युद्धभूमिप्रचुराम । तां नदी तादृशी नदीम, प्रवर्तयित्वेति शेषः ॥३१॥ घनापाये हंससारससेविता नदीमेतामुक्तविशेषणविशिष्टो नदीं तेरुरिति योजना ॥३२-३४॥ उद्धृत इत्यादि सार्धश्लोकमेकं वाक्यम् । उद्धृतो वायुः खे महत
For Private And Personal Use Only