SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.पु.की. चा-रा.भ. १६८॥ निर्धारणे षष्ठी । एक मुख्यम्॥२०॥ दुर्मुख इति । उत्थाय उद्धृत्य । समुन्नताख्यं राक्षसम् अपोषयत् अमारयत्। “पुथ हिंसायाम्" इति धातुः॥२३॥ ॥२२॥ अथेति । तत्र प्रहस्तसचिवेषु । सन्त्याजयत् सन्तत्याज । स्वार्थिको णिच्प्रत्ययः ॥ २३ ॥ २४॥ आवर्ते संवर्ते । प्रलय इस स्थिते तस्मिन् युद्ध दुर्मुखः पुनरुत्थाय कपिः स विपुलट्ठमम् । राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥२१॥ जाम्बवास्तु सुसंकृद्धः प्रगृह्य महतीं शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि ॥२२॥ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्य वान् । वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ॥ २३ ॥ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः। चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥ आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा । शुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥२५॥ महता हि शरौघेण प्रहस्तो युद्धकोविदः । अर्दयामास संक्रुद्धो वानरान् परमाहवे ॥२६ ॥ वानराणां शरीरैश्च राक्षसानां च मेदिनी। बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ॥ सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते । सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥२८॥ हतवीरोघवा तु भग्रायुध । महाद्रुमाम् । शोणितौघमहातोयां यमसागरगामिनीम् ॥२९॥ यकृत्प्लीहमहापां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामगावयवशादलाम् ॥ ३०॥ क्षुभितस्य सागरस्य निस्वन इव सेनाया निस्वनः संजज्ञे ॥२५॥ तेषु प्रहस्तप्रकर्ष प्रतिपादयितुं पुनराह-महतेत्यादि ॥२६॥ निचिता व्याप्ता ॥२७॥ २८॥ अपरिच्छिन्नवानरवषो वृत्त इति द्योतयितुं युद्धभूमि नदीत्वेन वर्णयति-इतेत्यादिना । उभयसेनाप्रयोईतवीराणामोधः समूह एव वर्ष तटं यस्या स्ताम् । भग्नायुधान्येव महाद्रुमाः भनाः तीरमहाद्रुमा यस्यास्ताम् । शोणितोषा एव महातोयानि कलुषजलानि यस्यास्ताम् । यमसागरगामिनी युद्ध भूमौ यमो जीवग्रहणाय सन्निधत्त इति प्रसिद्धिः। तद्रूपसागरगामिनीम् ॥२९॥ यकृत्प्लीहशब्दो हृदयस्य दक्षिणवामभागस्थमांसविशेषपरौ । अन्त्राणां कुम्भहनुः तारेणासाद्य तस्य तारस्य वृक्षेण स्वप्राणान् सन्त्याजयदिति सम्बन्धः ॥ २३ ॥ २४ ॥ आवर्त इति । उमयोस्सेनयोरितस्ततो भ्रमणेन आवर्तव सअज्ञे निस्वनश्च क्षुभितस्य सागरस्य निस्वन इव संजज्ञ इत्यर्थः ॥२५-२८॥ तामेव युद्धभूमि सावयवरूपकेण वर्णपति-इतवीरोघेत्यादिना । इतवीरोधवा For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy