________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१३६॥
बा.रा.भ.निपातनात् सुडागमः । जालं गवाक्षम् । प्रहसन्तमिव श्रिया स्वकान्त्या सर्वकान्तिमद्वस्तु परिहसन्तमिव स्थितम्॥२५-२७॥ ततस्तमिति । ततः आरो
पाटी.यु.कार हणानन्तरम् ॥ २८॥ तत इत्यादिसायश्लोक एकान्वयः। पर्जन्यः मेघविशेषः ॥२९॥ पुरस्सराः अग्रगाः ॥३०॥३१॥ व्यूढेन सन्नद्धकङ्कटेन । "व्यूढः
ततस्तं रथमास्थाय रावणार्पितशासनः।लङ्काया निर्ययौ तूर्ण बलेन महता वृतः ॥२८॥ ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः।वादित्राणां च निनदः पूरयन्निव सागरम् । शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ २९ ॥ निनदन्तः स्वरान घोरान राक्षसा जग्मुरग्रतः । भीमरूपा महाकायाः प्रहस्तस्य पुरस्सुराः ॥ ३० ॥ नरान्तकः कुम्भहनुमहानादः समुन्नतः। प्रहस्तसचिवा होते नियंयुः परिवार्य तम् ॥३१॥ व्यूढेनैव सुघोरेण पूर्वद्वारात स निययो । गजयूथनिकाशेन बलेन महता वृतः॥३२॥ सागरप्रतिमाघन वृतस्तेन बलेन सः। प्रहस्तो निर्ययौ तूर्ण कालान्तकयमोपमः ॥३३॥ तस्य निर्याणघोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥३४॥ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति॥३५॥ वमन्त्यः पावकज्वालाः शिवा धोरं वाशिरे । अन्तरिक्षात् पपातोल्का वायुश्च परुषो वा ॥ ३६॥ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ।। ३७॥ मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः। ववृष रुधिरं चास्य सिषिचुश्च पुरस्सरान
॥३८॥ केतुमूर्धनि गृध्रोऽस्य निलीनो दक्षिणामुखः। तुदन्नुभयतःचाच समग्रामहरत् प्रभाम् ॥ ३९॥ सन्नद्धकङ्कटः" इत्यमरशेपे ॥३२॥ कालान्तकयमोपमः काले प्रलयकाले अन्तको विनाशको यो यमस्तदुपमः॥३३॥ तस्य प्रहस्तस्य निर्याणवोषण निर्गमकालिकसिंहनादेन राक्षसानां निर्याणघोपेण च प्रयोजनेन सर्वभूतानि विकृतैः सर्वेरुपलाक्षतानि सन्ति विनेदुरिति सम्बन्धः ॥ ३४ ॥ अपसव्यानि अप्रदक्षिणानि । व्यभ्रमित्यनेन मण्डलकरणस्याकालिकत्वमुक्तम् । साभ्रकाले हि पक्षिणो मण्डलान्याचरन्ति । यद्वाऽत्रु खगाःमरुडाः। अपसव्यं प्रदक्षिणम् । "अपसव्यन्तु दक्षिणम्" इत्यमरः । गरुडानां प्रदक्षिणं शोभनम् ॥ ३५ ॥ वमन्त्य इत्यादि । ग्रहाः चन्द्रसूर्यादयः । तत्काले ग्रहयुद्धमासीदित्यर्थः ॥१६६॥
॥३६-३८॥ कत्विति । तुदनुभयतःपाश्वम् उभौ पक्षी मुखेन कण्डूयमानः। समग्रामहरत् प्रभाम्, प्रहस्तस्येति शेपः। ध्वजाग्रारुढगृध्रदर्शनेन प्रहस्ता INकेत्विति । तुदन उभयतःपार्श्वम् उमावपि पाश्चों चचुना व्यथयन प्रभामहरत, प्रहस्तस्येति शेषः ॥ ३९ ।।
For Private And Personal Use Only