SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir कसा तप्यन्त्यिन्वय ताम्। ब्राह्मणांय नमस्पतादाः पक्षिणः कान मराणेति । हतानां काननौकसा तृप्यन्त्वित्यन्वयः । “पूरणगुण-" इत्यादिना समासप्रतिषेधेन सुहितार्थयोगे ज्ञापिता षष्ठी ॥१९-२१॥ हुताशनमिति। हुताशनं तर्पयताम् अग्नी बहुधा शान्तिहोमानाचरताम् । ब्राह्मणांश्च नमस्यतां गन्धपुष्पादिभिरर्चयता सम्बन्धी आज्यगन्धप्रतिवहः ब्राह्मणार्चनकुसुमा मद्राणशतवेगेन हतानां च रणाजिरे । अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥१९॥ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः।बलमुद्योजयामासुस्तस्मिन राक्षसमन्दिरे ॥२०॥ सा बभूव मुहूर्तेन तिम्मनानाविधायुधैः। लङ्का राक्षसवीरेस्तैर्गजैरिव समाकुला ॥ २१ ॥ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् । आज्यगन्धप्रतिवहः सुरभिर्मास्ती ववौ ॥ २२ ॥ सजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः । सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ॥२३॥ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः। रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन ॥२४॥अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् । आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥२५॥ हयैर्महाजवैर्युक्तं सम्यक सूतसुसंयतम् । महाजलदनिर्घोषं साक्षाचन्द्रार्कभास्वरम् ॥२६॥ उरगध्वजदुद्धर्ष सुवरूथं स्वपस्करम् । सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥२७॥ दिना सुरभिर्मारुतो ववौ ॥ २२ ॥ सङ्ग्रामसजाः सङ्ग्रामायोयुक्ता राक्षसाः अभिमन्त्रिताः विजयमन्त्रेणाभिमन्त्रिताः सजः जगृहुः । धारयन् अधारयश्च M॥२३॥ रावणं प्रेक्ष्य स्वामितया प्रधानं रावणमभिवन्द्येत्यर्थः॥२४॥ अथेत्यादिश्लोकत्रयम् । सजकल्पितं सजमुद्युक्तम्, सर्वायुधादिसमवेतत्वेन कल्पितमित्यर्थः । सुसंयतं नियमितम् । साक्षाञ्चन्द्रार्कभास्वरं चन्द्रार्कतुल्यं भास्वरं च । “साक्षात् प्रत्यक्षतुल्ययोः" इत्यमरः। आह्वादकत्वेन चन्द्र साम्यम् । तेजसाऽर्कसाम्यम् । सुवरूथं शोभनरथगुप्तिकम् । “रथगुप्तिर्वरूथो ना" इत्यमरः । स्वपस्करं शोभनरथाङ्गम् । "अपस्करो स्थाङ्गम्" इति सजश्चेति । सामसजाः सङ्कामार्थ सन्नद्धा इत्यर्थः ॥ २३ ॥ २४ ॥ सजकल्पितं सन्नद्धत्वेन कल्पितम्, सर्वायुधादिसमेतं कल्पितमित्यर्थः ॥ २५ ॥ २६ ॥ सुवरुथं शोभनरथगुतिकम् । “ रथगुप्तिर्वरूथो ना" इत्यमरः । स्वपस्करं शोभनरथाङ्गम् । “अपस्करो रथाङ्गं स्यात्" इति निघण्टुः ॥ २७-३८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy