________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
|स०५
खा.रा.
भू ततः किमित्यवाद-सर्वमिति । एतन्नक्षत्रपीडनमेव राक्षसाना विनाशाय सर्वम् अशुभसूचकानिमित्तजातं समुपस्थितमित्यर्थः । तदेवोपपादयति-IM ॥ १३॥ काल इति । कालगृहीतानां मृत्युगृहीतानां नक्षत्रं काले अन्तकाले ग्रहपीडितं भवति ॥५३॥ पुनरपि विजयसूचकान्याह-प्रसन्ना इत्यादिना ।द्रुमाः। पायथर्तुकुसुमाः ऋतुमनतिक्रम्य जातानि कुसुमानि येषां ते तथोक्ताः । अकालकुसुमोत्पत्तिर्युत्पातः। स इदानीं नास्तीत्यर्थः । तयोक्तं वराह
सर्व चैतदिनाशाय राक्षसानामुपस्थितम् । काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ ५३॥ प्रसन्नाः सुरसाश्वापो वनानि फलवान्ति च । प्रवान्त्यभ्याधिकं गन्धान यथर्तुकुसुमा द्रुमाः॥५४॥ व्यूहानि कपिसैन्यानि प्रकाशन्तेऽधिक प्रभा । देवानामिव सैन्यानि सङ्ग्रामे तारकामये ॥५५॥ एवमार्य समीक्ष्यैतान प्रीतो भवितुमर्हसि । इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥५६॥
अथावृत्य महीं कृत्स्ना जगाम महती चपूः । ऋशवानरशार्दूलैर्नखदंष्ट्रायुधैवता ॥ ५७ ॥ मिहिरेण-"शीतोष्णानां विपर्यासः फलपुष्पमकालजम् । अशोभाला विझोपश्च फलं पाण्मासिकं भवेत् ॥” इति ॥५४॥ व्यूढानीति । व्यूढानि कृत व्यूहानि । तारकस्य तारकासुरस्य आमयो वयो यस्मिन् सः तारकान्य-तस्मिन् । यदा तारकाया बृहस्पतिपत्न्या आमयो मनोव्याधिः यस्मिन् । तादृश सङ्कामसंज्ञेयम् । तथोक्तं श्रीविष्णुपुराणे-"एवं च तयोरतीवोगासनामस्तारकानिमित्तस्तारकामयो नामाभवत्" इति ॥५५॥ एवमिति । आश्वास्या। अवीत् आश्वासनपूर्वकमब्रवीत्। अनेन प्रथमसर्गान्तोक्तःश्लोकोऽनुवृत इतिज्ञायते ॥५६॥ पुनरपि सेनायाः दूरगमनमाह-अथेति । ऋक्षवानराईले ।
शालेः वानरशार्दूलैश्च । शार्दूलशन्दः श्रेष्ठवाची ॥१७॥ तः किमित्यत आह-सर्वमिति । काले अन्तकाले प्राप्ते कालगृहीतानां मृत्युग्रहीताना नक्षत्र ग्रहपीडितं धूमकेतुग्रहसन्तप्तं भवतीति यत् पतञ्च एतत् नैऋतनक्षत्र पीडनभेत्र राक्षसानो विनाशाय सर्वमुपस्थितम् राक्षसविनाशसूचकानेकनिमित्तजातं समुपस्थितमित्यर्थः । यद्वा एतत् नैर्ऋतनक्षत्रपीडनं सर्वम् अस्मत्कुलनक्षत्र
विशाखौज्ज्वल्यादिकं पूर्वोक्त सर्व च राक्षसनाशायोपस्थितमित्यदः ॥ ५३॥ पुनरपि विजयसूचकान्याह-प्रसन्ना इति ।। ५४ ॥ तारकामये आमयशब्देन बाध पकत्वाधो लक्ष्यते । तारकस्य तारकासुरस्य आमपो वो पस्मिन स तमोका तस्मिन् । यद्वा तारकानाम बृहस्पतिपत्नी, तनिमित्तत्वात्सलामस्य तारकामय इति संज्ञा तयाह श्रीविष्णुपुराणे-"
एच तधोरतीयोना सहामालारकानिमित्नम्नारकामयो नामावत" इति ॥५५॥ एवमिति। एवमुक्तप्रकारेण भ्रानरमाश्वास्य
For Private And Personal Use Only