SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsur Gyanmandir www.kobatirth.org अधीतसर्ववेद इत्यर्थः। विशुद्धः पापग्रहासंयुक्तः । इदं द्वयमपि भार्गवविशेषणम् । परमर्षयः सप्तर्षयः। दक्षिणां दिशं प्रति गताः । प्रदक्षिणम् तिष्ठदुप्रभृतित्वात्साधुः । आवर्तमाना इति शेषः ॥४९॥ त्रिशङ्कुरिति । पुरोहितः विश्वामित्रः । “सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः।" इति बालकाण्डोक्तरीत्या विश्वामित्रसृष्टसप्तय॑न्तर्गतवसिष्ठो वा । पितामहवरः पितामहेषु कूटस्थेषु श्रेष्ठः । इक्ष्वाकूणा प्रधानकूटस्थ त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः। पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥५०॥ विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ५॥ नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते । मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ २२ ।। इत्यर्थः॥५०॥ विमले चेति । निरुपप्लवे क्रूरग्रहानाक्रान्ते । विशाखे इति द्विवचनं नक्षत्रद्वयात्मकत्वात् । विशाखाख्यं नक्षत्रवरामत्यर्थः । विशालाया इक्ष्वाकुनक्षत्रत्वं ज्योतिषदर्पणे दार्शितम्-" अश्विन्या यदि केतुः" इत्यारभ्य “ इक्ष्वाकुकुलनाथस्तु बन्यतो यदि भवेद्विशाखास्थस्तु " इति। Min५१॥ स्वानुकूल्यमुक्त्वा परप्रातिकूल्यमाह-नैर्ऋतमिति । नैर्ऋतं नैर्ऋतदेवतम् । नैर्मतानां राक्षसानाम् । किं तन्नेर्जतं तस्य पीडा केनेत्या काङ्क्षायामाह-मूल इति । मूलवता अन्तिकवता । “मूलं वशीकृतौ स्वीये शीर्षे तारान्तिकादिषु" इति वैजयन्ती । तेन धूमकेतुना स्पृष्टो मूल मूलनक्षत्रं धूप्यते सन्ताप्यते । “धूप सन्तापे" इति धातुः॥५२॥ पूर्वशेषं विहायान्योऽर्थ उच्यते । ब्रह्मराशिरित्यत्र ब्रह्मराशिशब्देन “तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः । भूतारम्भकृत ब्रह्म शसन्तो विशुचताः। मारभन्ते लोककामास्तेषां पन्यास्स दक्षिणः । " इति श्रीविष्णुपुराणोक्ताः पितृयाणमार्गस्था लोकाभिवृद्धिकामा महर्षय उच्यन्ते । तेषां राशिः सङ्घ विशुद्धः। प्रसन्नः। परमर्षयः सप्तर्षयः। ध्रुवम् औत्तानपादिम् प्रदक्षिणं यथा तथा, आवर्तमाना इति शेषः । नकाशन्त इति सम्बन्धः । सप्तर्षिसनिवेशभकारस्तु “पूर्षमागे तु भगवान् मरीचिरूपरि स्थितः। वसिष्ठश्व सभायोऽस्मात्पुरस्तादनिरा मुनिः । ततोऽत्रिस्तस्य चासत्र: पुलस्त्यः पुलहः क्रतुः॥" इति ॥ ४९ ॥ सपुरोहितः सवसिष्ठः । “सृजन दक्षिणमार्गस्थान सप्तपीनपरान् पुनः" इत्युक्तविश्वामित्रसृष्टसप्तर्षिमण्डलस्थवसिष्ठेन सहित इत्यर्थः। मे पितामहवरः पितामह श्रेष्ठः ॥ ५॥ विमले निरुपद्रवे अङ्गारकादिष्टप्रदाक्रमणरहिते ॥५१॥ ने नैर्ऋतदेवत्यम् । किं तन्नक्षत्र केन वा पीढचत इत्याशयामाइ-मूल इति । मूलवता अन्तिकवता। “मूलं वशीकृती स्वीये शीर्ष तारान्तिकादिषु " इति वेजयन्ती। तेन सामीप्यवता धूमकेतुना उत्पातमण मष्टो मूलो मूलनक्षत्र एप्यते। सन्ताप्यते " अग्न्युत्पाती धूमकेतू" इत्यमरः ॥५२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy