SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ She Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsur Gyanmandir www.kobatirth.org शरः उक्तप्रासादिभिः॥ २७ ॥ अकम्पन इति । संहर्पयति उत्साहयति ॥२८॥ रामान - महर्षपति समहर्षयत, संभावयामागेत्यर्थः । तान् कपीभिमतः ॥ २८ ॥ अभिकम्य अभिमुखीभूय । आच्छिद्य अपहृत्य ॥ २९ ॥ एतस्मिन्निति । स्पष्टः ॥३०॥ते वित्यादिसायश्लोकः । लीलया अनायासेन ॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५॥ अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः । संहर्षयति तान् सर्वान राक्षसान भीमविक्रमान् ॥ २८ ॥ हरयस्त्वपि रक्षांसि महाममहाश्मभिः । विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २९ ॥ एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः । मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ॥ ३०॥ ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे । कदनं सुमहच्चीलया हरियूथपाः । ममन्थू राक्षसान सर्वे वानरा गणशो भृशम् ॥ ३१ ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमयुद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ तदृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीवमकम्पनः॥१॥ क्रोधमूच्छितरूपस्तु धन्वन् परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥२॥ तत्रैव तावत्त्वरितं रथं प्रापय सारथे । यत्रैते बहवोघ्नन्ति सुबहून राक्षसान रणे ॥३॥ एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥ एतानिहन्तुमिच्छामि समरश्लाधिनो ह्यहम् । एतैः प्रमथितं सर्व दृश्यते राक्षसं बलम् ॥५॥ ततः प्रजवनाश्वेन रथेन रथिनां वरः । हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ॥६॥ न स्थातुं वानराः शेकुः किं पुनर्योद्धमाहवे। अकम्पनशरैर्भग्राः सर्व एव विदुद्रुवुः ॥ ७॥ Vाअथाकम्पनवधः पट्पञ्चाशे-तरवेत्यादि ॥ १-३॥ एत इति । प्रमुखे अने॥४॥५॥ तत इति । प्रजवनाश्वेन वेगवदश्वेन ॥६॥७॥ अकम्पन इति । संहर्षयति संभाषयामासेत्यर्थः ॥ २८ ॥ शस्त्राण्याच्छिद्य वानराः, परहस्तादिति शेषः ॥ २९-३१ ॥ इति श्रीमहेश्वरतीविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्या पचपनाशः सर्गः ॥१५॥ (अब सर्गावच्छेदः प्रमादादिति कतकः ॥ ॥ १-१४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy