SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बारा.भू. १५५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मुमुदुरित्यर्धम् । पुरस्सराः अग्रगाः ॥ ३६ ॥ अभिनिष्क्रम्य, पुरादिति शेषः । मद्दषकल्पां महानोघोऽस्मिन्निति महौषः सागरः तत्कल्पाम् बहुवानरीम्, ङीबत्रार्थः । द्वितीयायां प्रातर्धूम्राक्षनिर्गमः ॥ ३७॥ इति श्रीगोविन्द० श्रीरामा० रत्नकिरी • युद्धकाण्डव्याख्याने एकपञ्चाशः सर्गः॥५१॥ मुमुह राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ॥ ३६ ॥ ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली । ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ॥ ३७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ धूम्राक्षं प्रक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥ तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् । अन्योन्यं पादपैघोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥ घोरैश्च परिवैश्वित्रैस्त्रिशलेश्वापि संहतैः । राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥ वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः । राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः । विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ॥ ४ ॥ ते गदाभिश्च भीमाभिः पट्टिशेः कूटमुद्गरैः ॥ ५ ॥ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६ ॥ शरनिर्भिन्न गात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ७ ॥ अथ धूम्राक्षवधो द्विपञ्चाशे - धूम्राक्षमित्यादि ॥ १ ॥ २ ॥ संहतैः सङ्गतैः । राक्षसविशेषणमेतत् ॥ ३ ॥ वानरैरित्यादि । समीकृताः पातिताः । घोर सङ्काशैः घोरकालाम्यादितुल्यैः । अजिह्मगैः अवकगैः । कङ्कपत्रैः कङ्कपत्राण्येव पत्राणि येषां ते कङ्कपत्राः तैः ॥ ४ ॥ जनितोछर्षा जनितोत्सादाः ८ ॥ ५ ॥ ६ ॥ शूलनिर्भिन्नदेहिनः । कर्मधारयादिनिरार्षः ॥ ७ ॥ कुणपाशनाः गृध्राः प्रतिलोमं प्रतिकूलम्॥ ३१-३६॥ अभिनिष्क्रम्य, पुरादिति शेषः । महोधकल्पां महान् ओघो जलवेगो यस्मिन् सः महोधः सागरः तत्कल्पाम् ॥ ३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥ ५१ ॥ ॥ १ ॥ २ ॥ संहतैरित्येतव राक्षसविशेषणम् ॥ ३ ॥ समीकृताः पातिता इत्यर्थः ॥ ४ ॥ ५ ॥ जनितोद्धर्षाः जनितोत्साहाः ॥ ६ ॥ शूलनिर्मित्रदेहिनः शुलनिर्मित्रदेहाः । इत्रन्त्यमा ॥ ७९ ॥ For Private And Personal Use Only टी. यु.फा. स० ५२ ॥१५६॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy