________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू. १५॥
टी.यु.का,
وووووووووود
कथयति बालेत्यादिना । शोमिभिः शरपरम्पराभिः॥५८॥ शीप्रविक्रमः शीघ्रगतिः । कियाभेदेन सुपर्णपदयान्वयः ॥ ५९॥६० ॥ विरुजाविति सिंहनादं नेदुः सिंहनादं चकुरित्यर्थः । दुधुवुः अकम्पयन् ॥ ६ ॥ तत इति । यथापुरं यथापूर्वम् । ननु "पिशाचान दानवान् यक्षान पृथिव्यां चैव राक्षसान् । अङ्गल्यग्रेण तान हन्याम्" इत्युक्तनिरवधिकशक्तिसम्पन्नः सर्वज्ञो रामः कथमज्ञ इवाशक्त इपेन्द्रजिता इतो लोदितातो भूमौ स्थित इवाभाव इत्येवमुक्त्वा वचन सुपर्णः शीघ्रविक्रमः। रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥१९॥ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥६०॥ विरुजौ राघवौं दृष्ट्वा ततो वानरयूथपाः । सिंहनादास्तदा नेदुलाङ्गूलान् दुधुवुस्तदा ॥६॥ ततो मेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् । दध्मुः शङ्कान सम्प्रहृष्टाःक्ष्वेलन्त्यपि यथापुरम् ॥६२॥ आस्फोटयास्फोटय विक्रान्ता वानरा नगयोधिनः । दुभानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ ६३ ॥ विसृजन्तो महानादस्त्रिासयन्तो निशाचरान् । लङ्कादाराण्युपाजग्मुर्योद्ध कामाः प्लवङ्गमाः ॥६४॥ ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।क्षये निदाघस्य यथा घनानां नादःसुभीमो नदतां निशीथे ॥६५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमद्युद्धकाण्डे पञ्चाशः सर्गः ॥५०॥ यत् १ उच्यते लोके समाचारप्रवर्तनायेवं स्थितः । इन्द्रजित्पराजयेन ह्ययमर्थोऽवगम्यते-शुचीनां शुद्धभावानानृजूना प्राणसन्देहदायिविपद्यपि न विनाशः।। विपरीतानां पापिष्ठानां तु करतलगताऽपि कार्यसिद्धिर्विगलति । अतः शुचित्वार्जवादिगुणयुक्तेः पुम्भिवितव्यमिति सतां धर्मनिश्चयप्रतिपत्तिर्जायते । ननु रावणवधार्थ देवतैरर्थितो हि विष्णू रामत्वेनावतीर्णः । सत्यम्, दुष्कृविनाशवधर्मसंस्थापनमपि झवतारप्रयोजनम् । रावणवधमात्रस्य प्रयोजनत्वे घेतावान् प्रयासो व्यर्थः स्यात् । अत एवोक्तम्-" चातुर्वण्य च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति" इति । नच धर्मोपदेशमात्रेण तत्सिद्धिः। तादृशोपदेशस्य श्रुतिस्मृतिभिरेव कृतत्वात् । स्वाचारसुखेन धर्मप्रवचनाय हि मानुषभावना च कृता । अतः स्वाचारमुखेन धर्मप्रवर्तनमित्यादि प्रबन्धादावोक्तम् ॥ ६२-६५ ।। इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥ यथापुर यथापूर्वम् ।। ६२-६४॥ निशीये अर्धरात्रे ॥६५॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्वदीपिकाख्यायो युद्धकाण्डव्याख्यापों पक्षाशः सर्गः ॥ ५० ॥
॥१५४॥
For Private And Personal Use Only