________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी .यु,को. ..
वा.रा.म. क्षरम् । षोडशसहस्रश्लोका गताः॥१० ॥ ताविति । क्रियाभेदात्तच्छन्दद्वयम् ॥४१॥ व्यतिकान्तो लक्तिवन्तौ । गत्यर्थत्वात् कतीरे त P॥ ४२ ॥४३॥ विरजे निर्मले ॥ ४४ । ४५॥ सखा वाहनत्वेन सहाय इति गूढोक्तिः । युवाभ्यां युवयोः । षष्ठयर्थे तृतीया । साह्यकारणात् साहाय्या
तावुत्थाप्य महावीर्यों गरुडोवासवोपमौ । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥४१॥ भवत्प्रसादाद्यसनं रावणिप्रभवं महत् । आवामिह व्यतिक्रान्तौ पूर्ववद्वलिनौ कृतौ ॥ ४२ ॥ यथा तातं दशरथं यथाऽजं च पिता महम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३॥ को भवान् रूपसम्पन्नो दिव्यनगनुलेपनः । वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥४४॥ तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुले क्षणः ॥ ४५ ॥ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः । गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ॥ ४६ ॥ असुरा वा महावीर्या दानवा वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥४७॥ नेम मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥४८॥ एते नागाः काद्रवेया
स्तीक्ष्णर्दष्ट्रा विषोल्बणाः । रक्षोमायाप्रभावेन शराभूत्वा त्वदाश्रिताः ॥ ४९ ॥ सार्थम् ॥ १६-१८॥ कावेयाः कद्रपुत्राः। मायाबलात् आश्चर्यशक्तिरूपबलात् ॥ १९॥५०॥
सगृह्णाति । प्रदर्शनं सक्ष्मार्थविषयज्ञानम् । बुद्धिः अध्यवसाय:, स्मृतिरनुभूतार्थाविस्मरणम् । एतदादिकं सर्व द्विगुणं वैनतेयस्पर्शात्पूर्वतोप्यधिकं जात मित्यर्थः ॥ ४०॥४१॥ व्यतिक्रान्ती लकितवन्तौ ॥ ४२ ॥४३॥ बिरजे निर्मले वने वसानः॥४४॥४५॥ युवाभ्यामिति षष्ठचय तृतीया ॥ ४६-४८ ॥कावेयाः
स-तं ते इति पूर्वमुक्तवतो गडस्प सेवकस्य त इत्युक्तौ जिवा जिहेतीति वचयति युक्योरित्युक्त्या । एवं सति सति च छत्रिन्यायावकाशे न प्रत्ययादैनतेय इति मावोऽपि कवेतिव्यः । सखित्वं त्वबोत्तर त्रेव-"विष्णुना च तदाकाशे वैनतेयस्समेयिवान् । तस्य नारायणपतुष्टस्तेनालोक्येन कर्मणा । तमुवाचाव्पयो देवो बरदोऽस्मीति खेचरम् । स बने तब तिवमुपरीत्यन्तरिक्षमः । उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरचामरश्च स्यामभूतेन विनाध्यहम् । एवमसिवति त विष्णुरुवाच विनतासुतम् । प्रतिगृह्य वरी तो तु गकडो विष्णुमजवीत् । मवतेऽपि बरं दधि वृणोतु भगवानपि । त बने बाहनं विष्णुर्गमन्तं महा बलम विजेच चक्के भगवानुपारि स्थास्यसीति तम् । एवमस्विति तं देवमुक्त्वा नारायण खगः । बजाज" इति मारतादिपर्वसौपर्णाच्याने चोकमनुसन्धेयम । इदं सर्व मक्तमक्तिपारवश्वेनेति मन्तव्यम utu
॥११॥
For Private And Personal Use Only