________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.
अनुभूतं मया ज्ञातम् । शरसंस्पर्शकोविदाः शरप्रयोगसमर्थाः। स्पों दानमिति पर्यायः ॥२६॥ २७ ॥ तानिति । मन्त्रयुक्ताभिः मन्त्रप्रचुटी .यु.कां. राभिः । विद्याभिर्मृतसञ्जीविनीप्रभृतिभिः। चिकित्सति अचिकित्सत् ॥ २८॥ तान्योषधानीत्यादिसायश्लोकः । स्पष्टः ॥ २९ ॥ संजीवकरणी मित्यर्धमेकं वाक्यम् । अत्रानयितुं यान्त्वित्यनुषज्यते । पूर्वोक्तक्षीरोदमध्ये संजीवकरणी विशल्यां चानयितुं यान्वित्यर्थः । तयोरेवात्रोपयोगा।
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शको नष्टामिव श्रियम् । श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ॥ २५ ॥ दैवासुरं महाद्धमनुभृतं सुदारुणम् । तदा स्म दानवा देवान शरसंस्पर्शकोविदाः ॥ २६ ॥ निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७ ॥ तानान्निष्टसंज्ञाश्च परामश्च बृहस्पतिः। विद्याभि मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ॥ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्र सम्पातिपनसादयः। हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ॥ २९ ॥ सञ्जीवकरणी दिव्यां विशल्या देव निर्मिताम् ॥३० : चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे। अमृतं यत्र मथितं तत्र ते परमौषधी ॥३१॥ अयं
वायुसुतो राजन् हनुमांस्तत्र गच्छतु ॥ ३२॥ दिति भावः ॥३०॥ ते कुत्र विद्यते इत्यत्राह-चन्द्रश्चेत्यादिना । सागरोत्तमे क्षीरोदे यत्र प्रदेशे अमृतं मथितं तत्र चन्द्रद्रोणाख्यौ पर्वत स्तः तयोस्ते महौषधी स्त इत्यर्थः। तत्रावस्थाने हेतुमाह ते तत्रेति । पर्वते पर्वतयोः जात्येकवचनम् ॥३१॥ अयमित्यर्धम् । औपच्यन्तरानयने । पनसादयो गच्छन्तु । संजीवविझल्यानयने तु हनुमान् गच्छत्विति विज्ञेयम् ॥ ३२॥ शरसंस्पर्शकोविदाः शरैः संस्पर्शो लक्ष्यवेधनं तत्र कोविदाः ॥ २६ ॥ २७॥ मन्त्रयुक्तामिः मन्त्रप्रचुरामिरित्यर्थः । विद्याभिः मृतसञ्जीविनीप्रभृतिभिर्विद्याभिः ॥१५२॥ परासूनष्टप्राणान् चिकित्सति अचिकित्सत् ॥ २८ ॥ २९ ॥ सञ्जीवकरणीमित्यर्धमेकं वाक्यम् । अत्रानयितुं यानित्वत्यनुपज्यते । तत्र तयोरेवोपयोगादिति भावः ॥३०॥ ते कुत्र विद्येते इत्यत्राह-चन्द्रश्चेत्यादि । सागरोत्तमे क्षीरोदे । यत्र प्रदेशे अमृतं मथितं तत्र चन्द्रद्रोणपर्वती स्तः तयोस्ते ओषधी स्त इत्यर्थः । तत्रावस्थाने हेतुमाह ते तत्रेति । पर्वते पर्वतप्रदेशे ॥ ३१ ॥ ३२॥
For Private And Personal Use Only