SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुप्तौ सुप्तसदृशौ । शल्यको कण्टकिवराहो ॥ १७॥ ययोरित्यादिचतुःश्लोकी। अत्र वक्तव्यं सर्वमभयप्रदाने दर्शितम् ॥ १८-२१॥ न रुजापीडितो शरैरिमावलं विद्धौरुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ श्येते शल्यकाविव ॥ १७॥ यूयोर्वीर्यमुपाश्रित्य प्रतिष्ठा काक्षिता मया। तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८ ॥ जीवनद्य विपन्नोऽस्मि नष्टराज्यमनो रथः। प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥ १९॥ एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥ २०॥ राज्यं प्राप्यसि धमेश लुकाया नात्र संशयः। रावणः सह पुत्रेण सकामं नेह लप्स्यते ॥२१॥ न रुजापीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्ता मोहं वषिष्येते सगणं रावणं रणे ॥ २२ ॥ तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् । सुषेणं श्वशुरं पायें सुग्रीवस्तमुवाच ह ॥२३॥ सह शूरै रिगणैर्लब्धसंज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धा रामलक्ष्मणौ ॥२४॥ इयं रुजा अनयोरात्यन्तिकहानिकरी न भवति । किंतु मोहमात्रकारिणीत्यर्थः ॥२२-२५॥ पनरुजा पीडितोमरणपर्यवसायिरुजापीडितो नभवता, किन्तु मोहमा प्राप्तावित्पर्यः॥२२॥२शा हरिगणेस्सह लम्धसंज्ञोचातरौ गृह गच्छेति सम्बन्धः ॥२४॥२५॥ स-मौ अळ विद्धौ इमो सुप्तावित्यन्वयः पृथक्पृथगिति नान्यतरवैयर्यम् । यदा कामः तस्यापि मा शोमा याम्यां तौ । एवमपि शोमा गता नेति मावः । छप्रिन्यायेनेमाविति वा । कामाकामपाकस्योत मत्वात्तच्चाल्लक्मणस्य वा इमाविति सम्मवति । “कामदेवे त्वनव्यवम् " इति विश्वः ॥ १०॥ देहनाशाय स्वदेहनाशाय । यहा मदेहनाशाय । एतयोरिपाननयों यदि तार्ह मम राज्याशैकत्र तित रावणोऽपितु प्राक्तनकोपेन मारयेदिति योतयत्यनेनेति नेयम् ॥ १८ ॥ प्रतिज्ञायत इति प्रतिज्ञा प्रतिज्ञातोऽर्थः सीतापरित्यागाभावरूपः प्रतो येन स तथा । सकामः मनाशेन निष्कण्टकराज्यप्रात्या अतः । अनयोरेवं स्वापेनेति शेषः ॥ १९॥ विलपमानं विलपन्तम् । पदव्यत्यासेन विलापफलकस्य विभीषणोप्रेक्षितस्य व्यत्यासं कविश्वगमयामासेति नेयम् ॥ २०॥ गदाविष्ठिताबेतौ इति पाठः । गरुडाधि NIनितो गरुडे अविष्टितो गमवाइनो रामध। अविष्ठानमधिष्ठितं गहस्येवाधिष्ठाने पस्वेति चान्पश्चेति गरुडाधिष्ठितौ रामलक्ष्मणौ। मोहं नागपाशासादनजम् । अयमेव पाठो न्याष्यः । गदागमनेन नागपाश। वियोगत्यात्रोत्तरनेव बहुपुराणेच श्रवणात् । तानि च स्वाक्सरे वक्ष्यामः । 'न रुजा पीडिताविति पठित्वा' इति तीर्थपाठस्य तदुख्नेक्षितत्वं चयनागोजिमः स्वयं पातं गल्हाधिष्ठितौ इति पठित्वा 'गदोपासकतया विदिती' इति निमूलमर्ष वदस्तादृशा एवेति सन्तोष्टव्यम् ॥ २२ ॥ उत्तरलोकायमेकान्वयि । राक्षसं विभीषणम् । सान्त्वयित्वा सुषेणं च समाश्चास्य च गमछेत्यावीदिति च सम्बन्धः । एतेनान्यतरा तिरेकशङ्कया ' सान्त्वविवेत्यस्पैवार्थकथनं समाश्चास्य विति' इति बदतो नागोजिमइस्प बस्थलेषु वित्रादीनां ओकानामेकाम्वयंभुक्तोऽन्वयज्ञानदारिश्चं बोत्यते । 'सानवयित्वा गटानुग्रहसम्भावनयेत्यर्थः । अनेन सुमीवबाक्येन रामविषये स्वस्थ भावदवतारत्वज्ञान सूचितम् ' इति तद्वचनं 'गदोपासकतया विदितौ ' रति 'गवानुमहसम्भावनया ' इति स्ववचनम्याहतमित्युपेक्ष्यम् । तेन भगवदवतारत्वहेतोपा सकत्वस्य तदनुमहपात्रत्वस्यैव च प्रतीतेः ॥ २३ ॥ २४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy