________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विव शुशुभाते । अत्र उपमाने चतुर्ग्रहसंयोगस्य बहुजनविनाशहेतुत्वात् हनुमदङ्गदाभ्यां रामलक्ष्मणयोगस्य महासेनाविनाशकत्वं गम्यत इत्यलका रण वस्तुध्वनिः । संस्पृष्टपदेन हनुमदगन्दयोलाघवातिशयकथनात् पद्गतवस्तुना वस्तुचनिः ॥४२॥ रामानु-अहाभ्यां चन्द्रभास्कराविति पाठः ॥ ४२ ॥ पुनः सुदूरगमनसूचनायाह-तत इति । स्पष्टम् ॥ १३ ॥ परिपूर्थिः परिपूर्णमनोरथः । स्मृतिमान् निमित्तशास्त्रार्थस्मरणवान् । प्रतिभानवान् तात्का
ततो वानरराजेन लक्ष्मणेन च पूजितः। जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥४३ ॥ तमङ्गदगतो राम लक्ष्मणः शुभया गिरा। उवाच परिपूर्णार्थः स्मृतिमान प्रतिभानवान् ॥४४॥ हृतामवाप्य वैदेही क्षिप्रं हत्वा च रावणम् । समृद्धार्थस्समृद्धार्थामयोध्यां प्रतियास्यसि ॥ ४५ ॥ महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥४६॥ अनुवाति शुभो वायुः सेनां मृदुहितः सुखः । पूर्णवल्यस्वराश्चेमे
प्रवदन्ति मृगद्विजाः॥४७॥ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः। उशनाश्च प्रसन्नाचिरनु त्वां भार्गवो गतः॥४८॥ लिकबुद्धिमान् ॥ ४४ ॥ वक्ष्यमाणनिमित्तश्रवणे श्रद्धामुत्पादयितुं प्रथमं तत्फलं दर्शयति-हतामिति । रावणं हत्वा वैदेहीमवाप्स्यसीति कमः॥४५॥ कुतोऽयं निश्चय इत्यत्राह-महान्तीति । महान्ति दुर्लभानि । दिवि भूमौ च यानि शुभानि निमित्तानि सर्वाणि तवार्थसिद्धये पश्यामि, अर्थसिद्धिकराणि पश्यामीत्यर्थः॥४६॥ अनुवातीति । सुखः सुखकरः, शीत इत्यर्थः। मृदुहितः मृदुः मार्दवंयुक्तः, हितः अनुकूल इत्यर्थः । शुभः भाविशुभार सूचका वायुः सेनाम् अनुवाति अनुसृत्य वाति । पूर्णवल्गुस्वराः अन्यूनापरुषस्वराः सन्तः प्रवदन्ति ॥४७॥ भौमानिमित्तान्युक्त्वा दिव्यनिमित्ता। न्याह-प्रसन्ना इत्यादि। वामनुगतः तवानुकूलदिशि स्थित इत्यर्थः । यद्वा अनुगत पश्चाद्भागं गतः । पुरः शक्रस्य यात्रासु प्रतिषेधादिति भावः ।। तथोक्तम् ज्यौतिषे-"प्रतिशुकं प्रतिबुधं प्रतिभौमंगतो नृपः। अपि शक्रेण सहशो इतसैन्यो निवर्तते ॥” इति । उशनाच प्रसन्नाचिरनु त्वां भार्गवो गतः। स्मृतिमान अनुभूतार्थाविस्मरणशीलः । प्रतिभानवान तत्कालोचितप्रज्ञः ॥४४॥ ५॥ कुतोऽयं निश्चय इत्यवाह-महान्तीति । तवार्थसिद्धये कार्यसिद्धये ॥१६॥ निमित्तान्पेबाह-अनुवातीति । शिवः शुभसूचकः । अध्वश्रान्तिहरणात् हितश्च । सुखः सुखस्पों वायुः मृदु मन्दं पथा तथा सेनामनुवाति अनुसृत्य वाति । मृदुहितसुखपदैः क्रमेण शैत्यमान्द्यसोरभ्याण्युच्यन्ते ॥४७॥ भौमानि निमित्तान्युक्त्वा दिव्यान्याह-प्रसन्न इत्यादि । उत्तरश्लोकप्रथमपादाप्युशनसो विशेषणम्॥४८॥
For Private And Personal Use Only