________________
Shn Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandir
भीरुणा धर्मों नश्यतीति भीरुणेत्यर्थः । अधर्मभीरुणति वा पदच्छेदः ॥ २९ ॥ ३० ॥ शुश्रुवुरिति । वर्तयांचकुः प्रवर्तयांचकुः । कृष्णतरक्षणाः रक्त क्षणा इत्यर्थः॥३१॥ तत इत्यादिश्लोकद्वयम् ॥ ३२ ॥ ३३ ॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥४९॥ अथ रामस्य नागपाशविमोचनं पञ्चाशे-अथोबाचेत्यादि । तादात्विकसेनापलायननिमित्तमजानानः पृच्छति-किमिति । शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम् । वर्तयाञ्चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥३१॥ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः। आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३२॥ तं दृष्ट्वा त्वरितं यान्तंनीलाञ्जन चयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ॥१॥ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गन्दोऽब्रवीत् ॥२॥ न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् । शरजालाचितौ वीरावुभौ दशरथा त्मजो। शरतल्पे महात्मानौ शयानो रुधिरोक्षितौ ॥३॥ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्त मिदं मन्ये भवितव्यं भयेन तु ॥४॥ किं किमर्थम् । उवाच, वानरानिति शेषः। मूढः मूच्छितः। विरुद्ध दिग्वाय्वन्तराभिहत इत्यर्थः। वास्याहतति यावत्॥१॥ सुग्रीवस्येत्यर्धम्॥२॥ रामव्यथां । विना किमन्यनिमित्तमित्युत्तरयति-न त्वमिति । अत्र काकुः । त्वं न पश्यसि किमित्यर्थः । राम लक्ष्मणं चेत्युभावित्यन्वयः ॥३॥ स्वयमुहाटयतितस्य रामस्य । कृष्णेतरक्षणा रक्तक्षणा इत्यर्थः । नेत्रैरथूणि वर्तयाश्चक्रुः नेत्रैरश्रृणि मुमुचुरित्यर्थः ॥ ३१-३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण, तत्वदीपिकाख्यायो युद्धकाण्डव्याख्यायामेकोनपक्षाशः सर्गः ॥ ४९ ॥ अयेति । मूढवातेन मूढो मूछितो विरुद्धदिग्बापुः ताहशो यस्यास्सा, बात्याभिहतेति यावत् ॥ १ ॥२॥ त्वं न पश्यसि किं पश्यता त्वयैवं बमयुक्तमिति भावः ॥३॥ तदानीन्तनकपिपलायनहेतुमश्नरूपवाक्याभिप्रायमजानताऽङ्गदेन विपरीतोत्तरे स०-दं कपिपलायनम् बनिमित्तम् अकारणकं न मन्ये । पलायनप्रयोजकेन मयेन त्वदुक्केतरेण भवितव्यमित्यदमनधीत् ॥ १ ॥ •निश्रेष्टौ विगवानी रणरेणुसमुक्षिची। यानी शरतल्पस्थी द्रष्टुमायाद्विभीषणः ॥ ते गझसेन्द्रात्मनशक्या ते निपातितौ राजसुतीच रखा। विभीषणं विस्यविरेचदा मेधा वधा वायुतताः प्रकामाः ।।इ०५०।
For Private And Personal Use Only