SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पा.रा.भ. इत्यर्थः ॥२०॥ यः कार्तवीर्यः । एकेन वेगेन एकप्रयत्नेन । सहस्रबाहुः कार्तवीर्यः । यावता कालेन पञ्चवाणशतानि विससर्ज प्रायुङ्क। द्विभुजोऽप्ययं टी.यु. ११५०॥ लक्ष्मणः तावतैव कालेन तावतो बाणान विसृजन्, इष्वस्त्रेषु विषये तस्मात्कार्तवीर्यादधिक इत्यर्थः ॥२१॥ हन्यात् हन्तुं शक्तः । शकि लिङ् ॥२२॥ यत् यस्मात् । विभीषणो राक्षसानां राजा न कृतः। तस्मात् मिथ्याप्रलप्तम् " राजानं त्वां करिष्यामि" इति मिथ्याप्रलपितं मां प्रवक्ष्यति दहतीत्यर्थः। विससर्जेकवेगेन पञ्चबाणशतानि यः। इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच लक्ष्मणः ॥२१॥ अस्त्रैरम्राणि यो हन्याच्छकस्यापि महात्मनः। सोऽयमुर्त्या हतः शेते महाहंशयनोचितः ॥ २२ ॥ यन्मया न कृतो राजा राक्ष सानां विभीषणः। तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ॥२३॥ अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि । मत्वा हीनं मया राजन रावणोऽभिवेद्वली ॥ २४ ॥ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृजनः। सागरं तर सुग्रीव नीलेन च नलेन च ॥२५॥ कृतं हनुमता कार्य यदन्यैर्दुष्करं रणे। ऋक्षराजेन तुष्यामि गोलागृलाधि पेन च ॥ २६ ॥ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ॥ २७ ॥ गवयेन गवाक्षेण शरभेण गजेन च। अन्यैश्च हरिभिर्युद्धं मदथें त्यक्तजीवितैः । न चातिक्रमितुं शक्यं देवं सुग्रीव मानुषैः ॥ २८॥ यत्तु शक्यं वयस्येन सुहृदा च परन्तप । कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९॥ मित्रकार्य कृतमिदं भवद्भिवानरर्षभाः। अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ ३०॥ आश्रुतकार्यनिर्वाहाभावेन मिथ्येत्युच्यते । आश्रुतं प्रतिज्ञातम्॥२३॥ अस्मिन्निति । प्रतियातुं, किष्किन्धामिति शेषः । हीनं, त्वामिति शेषः॥२४॥२५॥ कृतमित्यादिसायश्लोकत्रयम् । सम्पातिना वानरेण ॥२६-२८ ॥ वयस्येन मित्रेण । सुदा च शोभनहृदयेन वा । चशब्दो वाशब्दार्थकः । धर्म यः कार्तवीर्यः एकेन वेगेन एकप्रयत्नेन इच्वनेषु विषये सहस्रबाहुर्यावता कालेन पश्चवाणशतानि मायुद्ध अयं द्विवाहुस्ताषता कालेन तावतो वाणान् । साविसृजन तस्मादधिक इत्यर्थः ॥२१॥ २२ ॥ तन्मिथ्या प्रलप्त विभीषणमभिषेक्ष्यामीत्येवरूपो मिध्यापलापः कर्ता ॥ २३ ॥२५॥ अङ्गदमिति । नीलेन नलेन | चि सहेत्यर्थः ।। २५--२७ ॥ हरिभिर्युद्धं कृतमिति पूर्वेण सम्बन्धः ॥ २८ ॥ यत्त्विति । अधर्मभीरुणेति लेदः ॥ २९ ॥ ३० ॥ IMI१५०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy