________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.म.
.१४॥
अतो मां शुभलक्षणामूचरित्यन्वयः। समाः न्यूनाधिक्यरहिताः । असगन्ते परस्परमसंयुक्ते । अरोमशे रोमरहिते । वृत्ते वर्तुले। अत्र स्कान्दम्-"रोमटी हीने शुभे स्निग्धे यजङ्घ क्रमवर्तुले । सा राजपत्नी भवति विशिरे सुमनोहरा ॥” इति ॥ ९॥ शङ्के नेत्रोपान्तभूतललाटपार्थे । चिती उपचितौ । एतच्छङ्के| नित्रे इत्यत्र लिङ्गव्यत्ययेन योजनीयम् । अनुवृत्तनखाः वृत्तनखाः । अङ्गुलयः पादहस्ताङ्गुलयः। तदुक्तं स्कान्दे-"स्निग्धाः समुन्नतास्तत्र वृत्ताः पादश
शके नेत्रे करौ पादौ गुल्फावूरू च मे चितौ। अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ १०॥ स्तनौ चाविरलौ पीनौ ममेमौ मनचूचुकौ । ममा चोत्सङ्गिनी नाभिः पाश्वोरस्काश्च मे चिताः ॥ ११ ॥ मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥ १२॥ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् । मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ॥ १३ ॥ आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना
सह । कृतान्तकुशलैरुक्तं तत्सर्व वितथीकृतम् ॥ १४॥ नखाः शुभाः" इति । समाः हस्तपरिमाणसदृशाः । नातिदीर्घा नातिहस्वा इत्यर्थः । यद्वा एकहस्तवद्धस्तान्तरेऽपि तुल्यपरिमाणा इत्यर्थः । अन्यूना Mधिकसङ्ख्याका इति वाऽर्थः॥ १०॥ अविरलो निरन्तरौ। मनचूचुको ईषन्मनायौ । ममा गम्भीरा । उत्सङ्गिनी उन्नतपर्यन्तप्रदेशः। पाश्चोरस्काः पार्थे
च उरस्कं च । आषों लिङ्गव्यत्ययः । चिताः उचिताः॥११॥ माणिनिभः मणिवस्निग्धवर्णः प्रतिष्ठितां द्वादशभिः, दशभिः पादाङ्गुलिभिःद्वाभ्यां पाद तलाभ्यां च भूमौ सुप्रतिष्ठिताम् ॥१२॥ समग्रयवं सम्पूर्णयवाकाररेखम्। अच्छिद्रश्चियाहुल्यन्तरालम् । वर्णवत् अरुणवर्णम् ।मामूचुरित्यनुपञ्जनीयम्। मन्दस्मितेत्येवेत्येवकारः अयोगव्यवच्छेदार्थः । नित्यमन्दस्मितेत्यर्थः ॥ १३॥ कृतान्तकुशले ज्योतिपिकसिद्धान्तनिपुणैः । अत्र इतिकरणं द्रष्टव्यम् । शके नयनोपान्तभागे। चितो, चितावित्येतत् नेत्रादिष्वपि लिङ्गव्यत्ययेन योजनीयम् । अनुवृत्तनखाः अनुवृत्ताः अनुपूर्वाः नखा येषां ते तथोक्ताः। समाः अन्पूनाधिकाः ॥ १०॥ उत्सगिनी उन्नतपर्यन्तप्रदेशः । पाच तरच पाचोरस्काः। प्राण्यङ्गत्वेऽप्यापों लिङ्गवचनव्यत्ययः । चिताः उचिताः ॥ ११ ॥ प्रतिष्ठिता द्वादशभिः पादतलाभ्यां दशभिः पादाहुलिभिश्च भूमौ प्रतिष्ठितां मामूचुः॥ १२॥ समप्रयवं सम्पूर्णयषाकाररेखम् । अच्छिद्रं नीरन्धाहुल्यन्तरालम् । वर्णवत प्रशस्तवर्णम् ॥ १३ ॥ कृतान्तकुशलैः ज्योतिश्शानसिद्धान्तनिपुणेः ॥ १५ ॥
सा-पतिना पत्या । पतिरियामपातः पतिरिति लाक्षणिकः, न प्रतिपदोकोऽतः पतिसूत्रागृहीत इति पतिनेति ' पतिले पती' का सखिरर्जुनः ' इत्यादिवासम्मवतीति वा जेषम् ॥ १४ ॥
For Private And Personal Use Only