SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ इति शेषः ॥ ४ ॥ वीरेति । त्वं वीरपार्थिवपत्नी धन्या चेति ये विदुः, विदित्वा ऊचुरित्यर्थः । तेऽप्यनृतवादिन इति पूर्वेणान्वयः ॥ ५ ॥ इमानीति । यैः पद्यैरुपलक्षिताः स्त्रियः आधिराज्येऽभिषिच्यन्ते किलेत्यैति । तानीमानि पद्मानि रेखा रूपाणि दृश्यन्त इति शेषः । खल्विति प्रसिद्धौ । स्पष्टं दृश्यन्त इत्यर्थः । कथमेषां निष्फलत्वमिति भावः ||६|| वैधव्यमिति । भाग्यदुर्लभाः दुर्लभ भाग्याः नार्यः यैर्लक्षणैवैधव्यं यान्ति तानि लक्षणानि पश्यन्ती विमृशन्ती वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ५ ॥ इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः । आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ ६ ॥ वैधव्यं यान्ति र्नार्यो लक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ ७ ॥ सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ ८ ॥ केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम । वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ॥ ९ ॥ Acharya Shri Kalassagarsuri Gyanmandir न पश्यामि कुत्रापि वैधव्यहेतुदुर्लक्षणं न पश्यामीत्यर्थः । किंतु केवलं दृतलक्षणा निष्फललक्षणाऽस्मीत्यर्थः । तादृशलक्षणानि च सामुद्रिकोक्तानि - " परस्परं समारूढाः पादाङ्गुल्यो भवन्ति चेत् । हत्वा बहूनपि पतीन् परप्रेष्या तथा भवेत् ॥ यस्याः कनिष्ठिका भूमिं न गच्छन्त्याः परिस्पृशेत् । पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम् ॥ एकरोमा राजपत्नी द्विरोमाऽति पुखान्विता । त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक" इत्यादिना ॥ ७ ॥ पदि पदे मा श्रीर्येषां तानि पद्मानीत्येवं सत्यनामानि पदश्रीकराणीत्यर्थः । यद्वा पद्मावत्त्वात् पद्मशब्दवाच्यानि रेखारूपाणि यानि पद्मानि । सत्य नामानि अन्वर्थनामानि । पद्माशब्दादर्श आद्यचि कृते रूपम् । केचित्सत्यनामानि अमोघफलानीत्याहुः । लक्षणैः ध्वजादिलक्षणैः सह यानि सत्यनामानि पद्मान्युक्तानि तानि मे वितथानि निष्फलानि भवन्तीति योजना ॥ ८ ॥ केशा इत्यादिचतुः श्लोक्येकान्वया । अहं सूक्ष्मकेशत्वादिलक्षणलक्षिताऽस्मि, लक्षणैः स्त्रियः नरेन्द्रः पत्तिभिः सह आधिराज्ये अभिषिच्यन्ते किल तानीमानि पद्मानि खलुः पादयोवर्तन्त इति शेषः ॥ ६ ॥ वैधव्यमिति । लक्षणेरिति छेदः । भाग्यदुर्लभाः दुर्लभ भाग्याः नार्थः यैर्लक्षणैधव्यं यान्ति तानि आत्मनो न पश्यामि सुलक्षणान्येव पश्यन्त्यहं हतलक्षणा निष्फललक्षणा, जाताऽस्मीति शेषः ॥७॥ | सत्यनामानि अमोघ फलानि पद्मानि पद्माकाररेखाः लक्षणः लक्षणशाखेदकानि ॥ ८ ॥ ९ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy