________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
करा.भ. “ अथ सीताप्रलापोऽष्टचत्वारिशे-भारमिति । करुणं यथा तथा विललाप ॥१॥ लक्षणिन इति । लक्षणशब्देनात्र लक्षणज्ञात लक्ष्यते तदेषामस्तीतिशटा.
लक्षणिनः । पडुत्तरपष्टिलक्षणसामुद्रिक शास्त्रज्ञा इत्यर्थः। "पष्टिष्पडुत्तरा योषिदङ्गलक्षणमीरितम्" इत्युक्तेः । अत एवाविधा विधवालक्षणरहितास. ४८ "निौम हृदयं यस्याः समं निम्रत्ववर्जितम् । ऐश्वर्य चाप्यवैधव्यं प्रियप्रेम च सा लभेत् ॥” इत्युक्तलक्षणेत्यर्थः । पुत्रिणी पुत्रलाभलक्षणवती । “दीर्घा लिश्च या नारी दीर्घकेशी च या भवेत् । दीर्घमायुरवाप्नोति पुत्रैश्च सह वर्तते ॥” इत्युक्तलक्षणवतीत्यर्थः । ज्ञानिनो लक्षणज्ञानवन्तः । अनृतवादिनः,
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । विललाप भृशं सीता करुणं शोककर्शिता॥१॥ ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः॥२॥ यज्वनो महिषी ये मामूचुः पत्नी च सत्रिणः । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥३॥
ऊचुःसंश्रवणे ये मां द्विजाः काान्तिकाः शुभाम् । तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ ४॥ आसन्निति शेषः॥२॥ यज्वन इति। यज्वनः कृताश्वमेधादिकस्य । “यज्वा तु विधिनेष्टवान्" इत्यमरः। बहुयजमानकानि गवामयनप्रभृतीनि सत्राणि तत्कर्ता सत्री तस्य महिषी कृताभिषेकाम् । “कृताभिषेका महिषी" इत्यमरः । पत्नी यज्ञसंयोगवतीम् । “पत्युनों यज्ञसंयोगे" इति पतिशब्दस्य पानकारान्तादेशः । ततो "ऋन्नेभ्यो डीप" इति ङीप ॥३॥ ऊचुरिति । संश्रवणे मम सम्यक् श्रवणे, मयि शृण्वन्त्यामित्यर्थः । यद्वा सम्यक् श्रवण
मस्मिन्निति संश्रवणः सनिधिः, मत्सन्निधावित्यर्थः । मात्रादिसमीप इति शेषः। कृतान्तः कालः तद्विदः काान्तिकाः। "स्युर्मोहूर्तिकमौहूर्तज्ञानिकार्ता न्तिका अपि" इत्यमरः। शुभां नित्यमङ्गलाम् । "स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् । समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा ।।" इत्यायुक्तलक्षणः भतारं निहतमित्यादिसीतामलापवाक्यानां वास्तवार्थेऽयमाशयः सर्वेश्वरा सर्वज्ञा देवी रामलक्ष्मणयोः कापि हानिर्नास्तीति ज्ञात्वाऽपि राक्षसान् ववयितुं बहु ॥१४६० विध प्रलपतीति। निहतं निहतमिव स्थितमित्यर्थः ॥ १॥ तेऽय सर्वे हते राम इत्यादिसर्वस्थलेषु रामे हते, हत इव स्थित इत्यर्थः । लक्षणिनः सामुद्रिकाः all
२॥ यन्धनः पत्नी कृताश्चमेधादिकस्य महिषीम् । सत्रिणः बहुवर्षसाध्यो बहुकर्तृको यागः सत्रम्, तत्कर्तुः॥३॥ संश्रवणे सम्यक् अषणमास्मिन्नित्ति संश्रवण मनिधिः तस्मिन, मत्सन्निधावित्यर्थः । कानांन्तिका कमान्तः कालः तद्विदः काान्तिकार, मोहतिका इति यावत । शुभा मास्लामिकामाहुः ॥४॥५॥ ५॥
For Private And Personal Use Only