SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू. टी.य. स०४ भावे निष्ठा । निरपेक्षा रामः समेष्यतीत्याशारहिता ॥ ९॥ अद्येत्यादिसायश्लोक एकान्वयः। अन्यां गतिं चापश्यती । आगमशासनस्यानित्यत्वान्नु मभावः । अन्यां मत्तोऽन्याम् । गम्यत इति गतिः प्राप्यम् । विनिवृत्ताशा रामादिनिवृत्तभावा ॥१०॥ रामानु०-प्रोति । अन्यां गति चापश्यती । श्रन्या - मत्तोऽन्यम् । गम्यत इति गतिः प्राप्यम् । रामरूपं प्रियं प्राप्यमपश्यतीति यावत । राममवेक्ष्य विनिवृत्ताशा सा स्वयं मामुपस्थास्यतः इति संबन्धः ॥ १० ॥ तस्येत्यादिः स्पष्टः अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती । निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ॥ १०॥ तस्य तदनं च श्रुत्वा रावणस्य दुरात्मनः । राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वे यत्र पुष्पकम् ॥ ११॥ ततः पुष्पकमादाय राक्षस्योरावणाज्ञया । अशोकवनिकास्थां तां मैथिली समुपानयन् ॥ १२॥ तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् । सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ १३॥ ततः पुष्पकमारोप्य सीतां त्रिजटया सह । जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ॥ १४ ॥ रावणोऽकारयल्लङ्का पताकाध्वजमालिनीम्। प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १५॥ ॥११-१३॥ त्रिजटया सह सीतामारोप्य । उभयोरेव विमानारोहणमनुज्ञायेत्यर्थः। पुत्रीत्वानिपुणतया च त्रिजटाया विमानारोहणानुज्ञा॥११॥ इन्द्रजिता । निरुदिना निश्शोका । निरपेक्षा रामस्समेष्यतीत्याशारहिता ॥९॥ अन्यां गतिं चापश्यती अन्यां मनोऽन्यां गम्यत इति गतिः प्राप्यम, रामरूप प्रियन पश्यतीति यावत् । राममवेक्ष्य विनिवृत्ताशा सा स्वयं मामुपस्थास्यत इति सम्बन्धः ।। "ता उवाच ततो हृष्टा राक्षसी." इत्यारभ्य "अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्" इत्यन्तस्य वास्तवार्थस्तु-वैदेह्या रामलक्ष्मणवृत्तान्तजिज्ञासायां तदत्तान्तं तस्यै कथयतेति रावणो राक्षसीनियोजयति-ता उवाचेत्या रभ्य अनपेक्षा विशालाक्षीत्यन्तेन । रणे रामलक्ष्मणौ इन्द्रजिता सह, प्रद्धायेति शेषः । हतो आगतावित्यर्थः । “हन हिंसागत्योः" इति धातोरेवमर्थः। वैदेह्या आख्यात तस्यास्तदर्शनेकलायो सत्यां पुष्पकं समारोप्य हतो आगतो तो दर्शयध्वं चेत्यर्थः । तस्यै पतिदर्शनेन किं भविष्यतीति चेत्तबाइ-यदाश्रया | |दित्यादिलोकद्वयेन । हे अवष्टब्धाः गर्विताः राक्षस्था ! इयं यदाश्रयात् यस्प रामस्याश्रयाखेतोः । मां लक्ष्मी, मदीयामिति शेषः । नोपतिष्ठति नानुभवतीत्यर्थः । अस्या भर्ता रणमर्दनि भ्रात्रा सह निहतः आगतः खलु, तं दृष्ट्वा इतः परं निर्विशङ्का निरुद्विमा एतावत्पर्यन्तं निरपेक्षापि मैथिली ॥१५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy