________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.य.
स०४
भावे निष्ठा । निरपेक्षा रामः समेष्यतीत्याशारहिता ॥ ९॥ अद्येत्यादिसायश्लोक एकान्वयः। अन्यां गतिं चापश्यती । आगमशासनस्यानित्यत्वान्नु मभावः । अन्यां मत्तोऽन्याम् । गम्यत इति गतिः प्राप्यम् । विनिवृत्ताशा रामादिनिवृत्तभावा ॥१०॥ रामानु०-प्रोति । अन्यां गति चापश्यती । श्रन्या - मत्तोऽन्यम् । गम्यत इति गतिः प्राप्यम् । रामरूपं प्रियं प्राप्यमपश्यतीति यावत । राममवेक्ष्य विनिवृत्ताशा सा स्वयं मामुपस्थास्यतः इति संबन्धः ॥ १० ॥ तस्येत्यादिः स्पष्टः
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती । निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ॥ १०॥ तस्य तदनं च श्रुत्वा रावणस्य दुरात्मनः । राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वे यत्र पुष्पकम् ॥ ११॥ ततः पुष्पकमादाय राक्षस्योरावणाज्ञया । अशोकवनिकास्थां तां मैथिली समुपानयन् ॥ १२॥ तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् । सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ १३॥ ततः पुष्पकमारोप्य सीतां त्रिजटया सह । जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ॥ १४ ॥ रावणोऽकारयल्लङ्का पताकाध्वजमालिनीम्। प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः।राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ १५॥ ॥११-१३॥ त्रिजटया सह सीतामारोप्य । उभयोरेव विमानारोहणमनुज्ञायेत्यर्थः। पुत्रीत्वानिपुणतया च त्रिजटाया विमानारोहणानुज्ञा॥११॥ इन्द्रजिता । निरुदिना निश्शोका । निरपेक्षा रामस्समेष्यतीत्याशारहिता ॥९॥ अन्यां गतिं चापश्यती अन्यां मनोऽन्यां गम्यत इति गतिः प्राप्यम, रामरूप प्रियन पश्यतीति यावत् । राममवेक्ष्य विनिवृत्ताशा सा स्वयं मामुपस्थास्यत इति सम्बन्धः ।। "ता उवाच ततो हृष्टा राक्षसी." इत्यारभ्य "अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्" इत्यन्तस्य वास्तवार्थस्तु-वैदेह्या रामलक्ष्मणवृत्तान्तजिज्ञासायां तदत्तान्तं तस्यै कथयतेति रावणो राक्षसीनियोजयति-ता उवाचेत्या रभ्य अनपेक्षा विशालाक्षीत्यन्तेन । रणे रामलक्ष्मणौ इन्द्रजिता सह, प्रद्धायेति शेषः । हतो आगतावित्यर्थः । “हन हिंसागत्योः" इति धातोरेवमर्थः। वैदेह्या आख्यात तस्यास्तदर्शनेकलायो सत्यां पुष्पकं समारोप्य हतो आगतो तो दर्शयध्वं चेत्यर्थः । तस्यै पतिदर्शनेन किं भविष्यतीति चेत्तबाइ-यदाश्रया | |दित्यादिलोकद्वयेन । हे अवष्टब्धाः गर्विताः राक्षस्था ! इयं यदाश्रयात् यस्प रामस्याश्रयाखेतोः । मां लक्ष्मी, मदीयामिति शेषः । नोपतिष्ठति नानुभवतीत्यर्थः । अस्या भर्ता रणमर्दनि भ्रात्रा सह निहतः आगतः खलु, तं दृष्ट्वा इतः परं निर्विशङ्का निरुद्विमा एतावत्पर्यन्तं निरपेक्षापि मैथिली
॥१५॥
For Private And Personal Use Only