SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyanmandir तथोक्तः । दाशरथेः निमित्तात् । ज्वरं चिन्तासन्तापम् । अनया राज्या प्रतिपद्तेत्यूचुः॥५०॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूषण स्वकिरीटा ख्याने युद्धकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ १६ ॥ अथ सीतायै वीरशयनस्थरामलक्ष्मणप्रदर्शनं सप्तचत्वारिशे-प्रतिप्रविष्ट इत्यादि ॥ १ ॥ प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्ता ररक्षुर्वानरर्षभाः ॥ ॥ हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः। जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथः ॥ २ ॥ व्यूढानीकाश्च यत्ताश्च इमानादाय सर्वतः । वीक्षमाणा दिशः सर्वास्तिर्यगूर्व च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥३॥रावणश्वापि संहृष्टो विसृज्येन्द्रजितं सुतम् । आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥४॥राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः॥५॥ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥६॥ हता विन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ । पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ ७॥ यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सोऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ ८॥ निर्विशङ्का निरुदिना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥९॥ ये ररक्षुस्तानाह-हनुमानित्यादिना ॥२॥ अन्यान् वानरानाह-व्यूढानीकाश्चेति । व्यूढानीकाः कृतव्यूहसेनावन्तः। चेष्टत्सु चेष्टमानेषु ॥३॥१॥ राक्षस्य इत्यर्घम् ॥ ५॥ ता उवाचेत्यर्धम् ॥ ६॥ आख्यात कथयत ॥ ७॥ अवष्टब्धा गर्विता ॥८॥ निर्विशङ्का निर्विचारा । निरुद्विग्ना निःशोका । Mदाशरथेः समुत्थितं ज्वरं जही तस्य वचः श्रुत्वा तं पुत्रमिन्द्रजितं प्रहृष्य वाचाऽभिननन्द पुत्रप्रीत्यै केवलं तं वात्रात्रेण ननन्द नतु परमार्थतः । “कालज्ञो राघवः काले संयुगाया पचोदयत्" इत्यारम्प " इन्द्रजिनु-महामायस्सर्वसैन्यसमावृतः। विवेश नगरी लङ्काम् " इत्यन्तेन वानररक्षसां प्रतिपत्प्रवृत्तं युद्धमुक्तम् ॥५॥ इति श्रीमहेश्वरतीर्थविरचिनायो श्रीरामायणतत्वदीपिकास्यायो युद्धकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥४६॥॥१॥२॥ व्यूढानीकाः व्यूढानि गरुडादि पहाकाराणि अनीकानि येषां ते ॥३॥रावणश्वापीत्यस्य वास्तवार्ये संदृष्टः इतरराक्षसदृष्टया ॥४-७॥ अवष्टरचा गर्विता ॥८॥ निर्षिशङ्का निर्विकारा। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy