________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वास.४६
पा.रा.भू. यावत् यावत्पर्यन्तम् । सर्वाणि कार्याणि कर्तव्यानि पुनः संस्थापयामि तावत्पर्यन्तमाश्वासयेत्यन्वयः । केचिनु यावत्कार्याणि यावन्ति कर्तव्यानि तानिटी .यु.को
सर्वाणीत्याहुः ॥४२॥ पर्यवस्थापनं किमर्थमित्यत्राह-एते हीति । आगतसाध्वसाः प्राप्तभयविकाराः। ते च विकाराः पुलकादयः कषिताः पलाय नार्थ प्रवृत्तकथा इत्यर्थः॥४३॥ संप्रहर्षितुमित्यनन्तरम् अर्हसीत्यध्याहार्यम् । प्रधावन्तम् इन्द्रजिहमेणेति भावः । इदमनीकविशेषणम् । गच्छामीति
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ॥ १२ ॥ एते हि फुल्लनयनास्त्रासादागतसाध्वसाः। कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ॥४३॥ मां तु दृष्ट्वा प्रधानन्तमनीकं सम्प्रहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥ ४४ ॥ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः॥ ४५ ॥ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरी ला पितरं चाभ्युपागमत् ॥ ४६॥ तत्र रावणमासीनमभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥४७॥ उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ । उपाघ्राय स मून्यनं पप्रच्छ प्रीतमानसः॥४८॥ पृच्छते च यथावृत्तं पित्रे सर्व न्यवेदयतु । यथा तो शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥४९॥ स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य । जहाँ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाऽभि
ननन्द पुत्रम् ॥५०॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पदचत्वारिंशः सर्गः ॥४६॥ वाऽध्याहार्यम् । संप्रहर्षितुं भयान्निवर्तयितुभिति यावत् । तदेवाह त्यजन्त्विति ॥४४॥ समाश्वासयत् नाहमिन्द्रजित, किन्तु विभीपण इति सभाश्वासय
दित्यर्थः ॥१५॥ कथासकट्टनाय पूर्वोक्तमनुवदति-इन्द्रजित्त्विति ॥ ४६॥ रामलक्ष्मणावित्यनन्तरमितिकरणं ज्ञेयम् ॥१७॥ उत्पपात, आसनादिति IMशेषः ।। ४८॥ यथावृत्तं वृत्तमनतिकम्ब । इदमेव विवृणोति यथा तापिति॥ १९॥ हवेगः इतिशयः तेनानुगतो व्याप्त अन्तरात्मा मनी यस्य सः
यावत्कार्याणि यावन्ति कर्तव्यानि तानि सर्वाणि, पुनस्संस्थापयामीत्यर्थः ॥४२॥ अनीकं सम्प्रहर्षितुं धावन्तं मां दृष्ट्वा आगतसाध्वसाः प्रातभयविकाराः हरयः कर्ण कणे प्रकथिताः पलायनार्थं प्रवृत्तकथा अभवन्नित्यर्थः ॥ ४३-४९ ॥ स हर्षवेगानुगतेत्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-स समय देशागतारात्मा
For Private And Personal Use Only