SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू. टी.यु.का. स. १६ ॥१४॥ एवमिति । कूटयोधिनः कपटयोधिनः ॥२६-२९ ॥ शरीरे इति प्रत्येकापेक्षया द्विवचनम् । अङ्गानि करादीनि । उपाङ्गानि अडल्यादीनि । अत्रापि शरेश्चितानीति योज्यम् । दृष्ट्वा स्थित इति सुग्रीवो विशेषणीयः ॥ ३० ॥ ३१ ॥ अलमिति । एवंप्रायाणि एवंविधानि । “प्रायश्चानाने मृत्यौ तुल्य एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ॥ २६ ॥ विनेदुश्च महा नादान् सर्वतो जलदोपमाः। हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ २७ ॥ निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥२८॥ हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः । प्रविवेश पुरी लङ्का हर्षयन सर्वराक्षसान् ॥ २९ ॥ रामलक्ष्मणयोर्दष्वा शरीरे सायकैश्चिते । सर्वाणि चाङ्गोपा ङ्गानि सुग्रीवं भयमाविशत् ॥ ३०॥ नमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सवाष्पवदनं दीनं शोकव्याकुल लोचनम् ॥३१॥ अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥३२॥ सशेषभाग्यताऽस्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥३३॥ पर्यवस्थापयात्मान मनाथं मां च वानर । सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ ३४ ॥ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः॥ ३५॥ बाहुल्ययोरपि" इति विश्वः । नैष्ठिकः नियतः ॥३२॥ सशेपभाग्यतति । अस्माकं भाग्यशेष यद्यस्तीत्यर्थः ॥३३॥ पर्यवस्थापयात्मानं मनो निश्चलं कुरु । स्वात्मपर्यवस्थापनेन मां च पर्यवस्थापय, धैर्य कारयेत्यर्थः । पर्यवस्थापने हेतुमाह सत्येति । मृत्युकृतम् अपमृत्युकृतम् ॥ ३४ ॥ जल रामलक्ष्मणयोरिति । सायकैः चिते शरीरे सायकचितान्यङ्गोपाङ्गानि च दृष्ट्रेति बचनव्यत्ययेन योजनीयम् ॥ ३०॥३१॥ एवंप्रायाणि एवंविधः प्रायो बाहुल्यं येषा तानि, प्रायेणेवंविधामीत्यर्थः । नेष्ठिक: नियतः विजयो नास्तीति सम्बन्धः ॥ ३२ ॥ ३३॥ पर्यवस्थापय स्थैर्यवन्तं कुरु । रघुसिंहयोरेवं स्थितयोः पर्यवस्थापन कथमित्यवाह-सत्यधर्मेति ॥ स०-अनाथमित्यनेन पकावितस्प तब राज्यमस्ति न तथा ममेति सूपयति ॥ ३४ ॥ ३५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy