SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir वा.रा.. ताविति । वीराः शेरतेऽस्मिन्निति वीरशयनं रणभूमिः, शरतल्पं वा । शरवेष्टितसर्वाङ्गो शरभूतसर्पवेष्टितसर्वाङ्गी । आतों मनःपीडावन्तौटी .एको परमपीडिती शारीरकपीडावन्तौ, अभूतामिति शेषः ॥ १९॥ अङ्गुलम् अङ्गुलिप्रमाणम् । अथवा " अङ्गुलिरङ्गुलम् " इति त्रिकाण्डीस्मरणात अङ्गलिप्रमाणवाच्यङ्गलशब्दोऽकारान्तोऽप्यस्ति । तयोर्गात्रमगुलमात्रेप्यवकाशे अविद्धं नाभूदिति भावः। यद्वा तयोर्गात्रम् अङ्गुलम् अङ्गुलसम्बन्ध्यपि तो वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावा” परमपीडितौ ॥ १९॥ न ह्यविद्धं तयोर्गात्रे बभू वाङ्गुलमन्तरम् । नानिभिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ॥२०॥ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । अमृक सुनुवतुस्तीवं जलं प्रस्रवणाविव ॥२१॥ पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुरा शको विनिर्जितः ॥२२॥ रुक्मपुङ्गैः प्रसन्नाौरधोगतिभिराशुगैः। नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि। विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥२३॥ अन्तरमवकाशः । आकराग्रात्करायपर्यन्तम् । अजिह्मगैः सर्परूपशरैः । अविद्धं न बभूव । अस्तब्धम् अनिश्चलं च न बभूव । अनिभिन्नं च न बभूव ॥२०॥ तीब्रम् अत्यन्तम् । प्रस्रवणो गिरिविशेषो ॥ २१ ॥ पपातेति । इन्द्रजित्त्वं निर्वक्ति येनेति ॥२२॥ नागास्त्रप्रयोगानन्तरं केवलारैरपि विव्याधेत्याह-रुक्मपुङ्खैरित्यादिना । प्रसन्नाः उन्मृष्टारित्यर्थः । प्रहर्तुराकाशस्थत्वेनाधोगतिभिः । आशुगैः वक्ष्यमाणविशेषभिन्नः । नाराचैः ऋजुवृत्ताः अर्धनाराचैःमध्ये भिन्ननाराचतुल्यैः। भल्लैः परश्वधाः। अनलिकेः अनलिसदृशाः । वत्सदन्तेः वत्सदन्तसदृशाः । सिंहदष्दैः सिंह। दंष्ट्रासदृशाः । क्षुरेः क्षुराग्रेः । अत्रेन्द्रजिदित्यध्याहार्यम् ॥ २३॥ रामानु-तुरः चराकारमखैः ॥ २३ ॥ शेषः ॥ १२-१८ ॥ वीरशयने वीरा अस्मिन शेरत इति वीरशयनम्, युद्धभूमावित्यर्थः । शरबेष्टितसर्वाङ्गो शरभूतसर्पवेष्टितसर्वगात्रो ॥ १९ ॥ अङ्कलम IN॥१४॥ अहुलप्रमाणम् । अस्तब्ध चेष्टावत् । जिह्मगैः बाणैः ॥२॥ मस्रवणी मस्रवणास्यपर्वतो ॥२१॥२२॥ रजोगतिभिः वाघुना विस्तार्यमाणरजोवनीरन्ध। सम्पतद्भिरित्यर्थः । प्रसन्नाने रजोगतिभिः इति पाठः । अनलिक अनलिसदृशानि कानि शिरोस्पमाणि येषां तेः । वत्सदन्तैः वत्सदन्ताकारैः ॥ २३॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy