________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अचिन्त्य अचिन्तयित्वा ॥ ४० ॥४१॥ दिवौकसरित्यकारान्तत्वमार्षम् ॥ ४२ ॥ भरित्यादि सार्द्धचोकद्वयमेकान्वम् । अपविदेरिति रथविशे पणम् । भिन्नरिति हयविशेषणम् । साङ्घामिकैः सङ्ग्रामे साधुभिः । अक्षं चकरन्ध्रम् । युगदण्डः अश्वबन्धनदण्डः ॥ १३ ॥ १४ ॥ कवन्धानि शिरो ।
तमापतन्तं गदया विद्युन्माली निशाचरः। वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ॥ ३९ ॥ गदाप्रहारं तं घोर मचिन्त्य प्लवगोत्तमः । तां शिला पातयामास तस्योरसि महामृधे ॥४०॥ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः। निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥४१॥ एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः । द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४२ ॥ भग्नैः खङ्गैर्गदाभिश्च शक्तितोमरपट्टिशैः। अपविद्धैश्च भिन्नैश्च रथैः साङ्ग्रामिकैर्हयैः॥४३॥ निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसः।चक्राक्षयुगदण्डैश्च भनेर्धरणिसंश्रितैः । बभूवा योधनं घोरं गोमायुगणसङ्कुलम् ॥ ४४ ॥ कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् । विमर्दे तुमुले तस्मिन् देवा सुररणोपमे ॥४५॥ विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः । पुनः सुयुद्धं तरसा समा स्थिता दिवाकरस्यास्तमयाभिकाइक्षिणः॥४६॥ इत्याचे श्रीरामायणे श्रीमद्युद्धकाण्डे त्रिचत्वारिंशः सर्गः॥४३॥
युद्धयतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥१॥ माइनिशरीराणि । विमदें युद्धे ॥ १५ ॥ दिवाकरस्यति । रात्रौ राक्षसाना बलाधिक्यादिति भावः ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विचत्वारिंशः सर्गः ॥४३॥ अथ रात्रियुद्धप्रवृत्तिश्चतुश्चत्वारिशे-युद्धयतामेवेत्यादि । युद्धयतां युद्धयमानेषु ।। पवमिति । दिवौकसेरिति अकारान्तत्वमार्षम् ॥४२-४६॥ इति श्रीमहेश्वर श्रीरामायणतस्वदीपिकाख्यायो युद्धकाण्डव्याख्यायो विचत्वारिंशः सर्गः ॥४॥१-४॥ M स०-प्राणहारिणी" पौषपौर्णमास्यां सुवेलारोहः, समप्रपौषातिक्रमण सेनाविभागकरणम् । प्रतिपदि मध्याहे युद्धप्रारम्भः। दिन युद्धकरणम् । तदुपार निशायुद्धमिति सान्धकारतया परस्परादर्शनात् MI" ततो जज्ञे महायुद्ध सङ्कल कपिरक्षसाम् । मध्याहे प्रथमं युद्ध प्रारम्ध प्रतिपद्यभूत् ॥ " इति पायोक्तेः । मातचं वक्ष्यामः" इति नागोजिमः । पञ्चपुराणे पवषेषु पुरतकेषु एतत्पद्यादर्शनेन "भत्र युद्ध। महत्वं चैत्रशुकचतुर्दशीम् । अष्टचत्वारिंशदिनं यत्रासौ रावणो हतः " इत्यन्यथादर्शनेन च तचिन्त्यम् । चैत्रशुकचतुर्दशीत: पाक सप्तचत्वारिवादिनी माया । चतुर्दश्या सहाष्टचत्वारिंवादिनी भवति । भवति । कामगुनाणे रात्रियुद्धमित्यन्ये ॥१॥
For Private And Personal Use Only