SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir नैर्ऋतकोणे स्थित्वा पश्चिमद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २६ ॥ सुग्रीवश्चोत्तरं द्वारमावृत्य तस्थौ । “पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ॥” इत्युक्तप्रकारेण वायव्यकोणे स्थितस्य सुग्रीवस्य उत्तरद्वारनिरोधकत्वाभिधानादेतदनुसारेण कुमुदादीनां तत्तत्कोणावस्थितत्वेन तत्तद्वारनिरोधकत्वमिति व्याख्यातम् ॥ २७-३० ॥ गजो गवाक्ष इति । रामपार्श्वस्थात् गवाक्षादन्यो ज्ञेयः ॥ ३१ ॥ ततः उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह । आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥२७ ॥ गोलाङ्गलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोटया महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २८॥ ऋक्षाणां भीमवेगाना धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥२९॥ सन्नद्धस्तु महावीर्यो गदापाणिविभी षणः । वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥३०॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः। निर्याणं सर्वसैन्यानां दुतमाज्ञा पयत्तदा ॥ ३२॥ एतच्छ्रुत्वा ततो वाक्यं रावणस्य मुखोद्गतम्। सहसा भीमनिर्घोषमुघुष्टं रजनीचरैः ॥ ३३ ॥ ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहता भीमा राक्षसानां समन्ततः॥ ३४ ॥ विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः । राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५॥ वानरसेनासन्निवेशादेतोः । तदा तस्मिन् सन्निवेशकाले ॥३२॥ एतदिति । भीमनिर्घोष यथा भवति तथा उद्देष्टम् उच्चैः सिंहनादः कृत इत्यर्थः ॥ ३३ ॥ प्रचोदिताः सेनाने प्रेरिताः । चन्द्रपाण्डरपुष्कराः चन्द्रशुभ्रमुखाः । संमार्जनसंस्कारविशेषेण तासां शुभ्रत्वम् । “पुष्करं करिहस्ताये पश्चिमद्वारमाक्रम्य स्थितवानित्यर्थः ॥२६॥ सुग्रीवश्चोत्तरद्वारमागत्य आवृत्य पश्चिमेन तु रामस्य सुग्रीवस्सहजाम्बवान्' इत्यायुक्तप्रकारेण वायव्यकोणे स्थितः सुग्रीवस्योत्तरद्वारनिरोधकत्वाभिधानात्तदनुसारेण कुमुदादीनां तत्तत्कोणावस्थितत्वेन तत्तद्वारनिरोधकत्वमाख्यातम् ॥ २७-२९ ॥ यत्र महाबलो रामस्तत्र तस्था वित्यन्वयः ॥ ३० ॥ गजो गवाक्ष इति । अयं गवाक्षो रामपार्श्वस्थगवाक्षादन्यः ॥ ३१-३३ ॥ चन्द्रपाण्डरपुष्कराः चन्द्रवत्पाण्डरमुखाः । " पुष्करं करिहस्ताने For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy