________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Jn
अ
मा.रा.भू.मिथिलामुपादाय समर्प्य मां शरणं नाभ्येषि चेदिमं लोकमराक्षस कर्तास्मि । शरणागतौ तु सर्व क्षमिष्य इति भावः । मैथिलीमुपादायेत्यनेन स्वर्ण टी.यु.का!
स्ते ये स्वर्णप्रत्यर्पणमन्तरेण प्रायश्चित्तानधिकारवत्सीताप्रत्यर्पणाभावे शरणागतौ तु नाधिकार इत्युक्तम् । रावणेन शरणागतौ कृतायां विभीषणायक ॥१३॥ कोसलराज्यं दास्यामीत्यभिप्रायः ॥ ६६ ॥ शरणागत्यकरणे खकर्तव्यमाह-धर्मात्मेति । यद्वा शरणागती प्राणत्राणं करिष्यामि न तु राज्य
अराक्षसमिमं लोकं कास्मि निशितैः शरैः। न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥ ६६ ॥ धर्मात्मा रक्षा श्रेष्ठः सम्प्राप्तोऽयं विभीषणः। लडैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ ६७॥ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया। शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥ ६८॥ युद्धचस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥६९ ॥
यदा विशसि लोकांस्त्रीन पक्षिभूतो मनोजवः। मम चक्षुष्पथं प्राप्य न जीवन प्रतियास्यसि ॥७॥ दास्यामीत्यभिप्रायेणाह धर्मात्मेति । धर्मात्मा धर्मबुद्धिः। रक्षसां श्रेष्ठः राक्षसनायक इत्यर्थः । अयं विभीषणः । सम्प्राप्तः मां प्रपन्नः । तस्मात् लझैश्वर्यमयं प्रामोति उत्तरक्षणे प्राप्स्यतीत्यर्थः । श्रीमान् तदनुगुणानुकूल्यवान् । एवं कियाभेदादयंशब्दद्वयोपपत्तिः ॥ ६७॥ एवं विभीषणस्य । राज्ययोग्यतामुक्त्वा रावणस्य तदभावमाह-न हीति । अधर्मेण धर्मरहितेन । अत एव पापेन पापिष्ठेन । अत एवाविदितात्मना अस्वाधीनमनस्केन । मूर्खसहायेन त्वया न शक्यमित्यन्वयः॥ ६८॥ सीतामादाय शरणमागतोऽसि चेद्विभीषणाय राज्यं दत्त्वा त्वस्याणान् रक्षामि अन्यथा युद्धयस्वेत्याहka"राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा । राजा त्वशासन् पापस्य तदवानोति किल्बिषम् ॥” इति वचनात
उभयोरपि रूपं फलं भविष्यतीति भावः ॥ ६४ ॥ ६५ ॥ यदि मरणभीत्या युयुत्सा नास्ति तदापि ते हितं ब्रवीमीत्याह-अराक्षसमिति ॥६६॥ शरणागतिरपि राज्यकामया न कर्तव्येत्यभिप्रायेणाह-धर्मात्मेति । अयं विभीषणः सम्प्राप्तः, मामिति शेषः । लकेश्वर्य श्रीमानयम् अकण्टकं ध्रुवं प्राप्तो हि प्राप्त एवेति वाक्यभेदेन ॥१३॥ अयंशब्दद्वयनिर्वाहः ॥ ६७ ॥ ६८ ॥ यदि शरणवजनं तवानभिमतं तर्हि युद्धचस्वेत्याह-युद्धद्यस्वेति । शान्तः हतः ॥६९ ॥ ७० ॥ स-मूर्खसहायेन भनेन महान्तो न सन्ति वक्तारस्तव समीप इति सूच्यते । एतावत्कालपर्यन्तं राज्यसोजकादृष्टेन भुक्तं नक्तवरराज्यम् । इराः परमधर्मशाप्तके मय्युपायात तद्रोगयोगस्तव कथं स्वादिति भावः ॥१७॥
For Private And Personal Use Only