________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobaith.org
अभिनिपीडिताः उपरुद्धाः राक्षसाः । विस्मयमाश्चर्य जग्मुः ॥ ११ ॥ तत्र त्रिकूटशिखरे । भिन्नस्य भिन्नमर्यादस्य सागरस्येव अभिवर्ततः.टी.पु.का, अभिवर्तमानस्य बलौषस्य । सलिलस्वनो यथा स्यात् तथा महान्छब्दो बभूवेति योजना । अतो न यथाशब्दवैयर्थ्यम् ॥५५॥ तेनेति । सशैलवन स०४१ काननेत्यत्र वनम् उद्यानम् ॥५६॥ सुग्रीवेणेति रक्ष्यसाहित्यमुच्यते ॥ ५७ ॥ रावव इत्यादि सार्घश्लोकदयमेकान्वयम् । वधे विषये । आनन्तर्यम् ।
राक्षसा विस्मयं जग्मुः सहसाऽभिनिपीडिताः।वानरैर्मेघसङ्काशैः शकतुल्यपराक्रमैः ।।५४॥ महान शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः। सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ॥५५॥ तेन शब्देन महता सप्राकारासतोरणा। लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ ५६ ॥ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ ५७ ॥ राघवः सनिवेश्यैव सैन्यं स्वं रक्षा वधे। सम्मन्त्र्य मन्त्रिभिःसाध निश्चित्य च पुनः पुनः। आनन्तर्यमभिप्रेप्सुःक्रमयोगार्थतत्त्ववित् ॥५८॥ विभीषणस्यानुमते राजधर्ममनुस्मरन् । अङ्गदं वालि तनयं समाहूयेदमब्रवीत् ॥ ५९॥ अनन्तरकर्तव्यम् । अभिप्रेप्सुः प्राप्नुमिच्छुः । संमन्त्र्य दूतः प्रेषणीय इति विच य। निश्चिन्य अङ्गद एव प्रेषणीय इति निर्धार्य । कमयोगार्थतत्त्ववित कमयुक्ता योगाः सामाधुपायाः तेषामर्थः फलं तस्य तत्त्वं याथार्थं वेत्तीति तथाक्तः। राजधर्ममनुस्मरन् युयुत्सया शत्रुपुरं प्रत्यागता राजानः युद्धार्थ ।
दूतमुखेन प्रथममाह्वयन्तीत्येवंरूपं राजधर्ममनुस्मरन् । विभीषणस्थानुमते अनुमतो सत्याम् अङ्गन्दं समाहूयेदमब्रवीदिति सम्बन्धः ॥५८॥१९॥ पमहानिति । तत्र विकटशिखरे । भिन्नस्य सागरस्येवाभिवर्ननः अभिवर्तमानस्य बलोधस्य मलिलस्वनो यथा स्यात तथा महानिस्वनोऽभवदिति योजना
५-५७॥ राघव इत्यादि सार्थश्लोकद्वयमेकम् । आनन्तर्यम् अनन्तरकर्नव्यम् । अभिप्रेप्सः प्रातमिच्छुः । क्रमयोगार्थनत्वाविव क्रमो नीतिः, योगाः सामाधुपायाः, १३०॥ नेपामर्थ फलम, तस्य तत्वं याचार्य च वेत्तीति तथा । राजधर्ममनुस्मरन युयुत्मया शत्रपरं प्रत्यागता राजानो युद्धार्थ दूतमुखेन प्रथम शत्रुमालयन्तीत्येवरूपं राजधर्ममनुस्मरनित्यर्थः। धर्मराजमनुस्मरन्निति पाठे-राजदन्तादित्वात धर्मशब्दस्य पूर्वनिपानः । विभीषणस्य अनुमते अनुमती सन्याम अगदं समायेदमबधी दिति सम्बन्धः । विभीषणमते स्थित्वेति पाठे-युद्धे रावणो भवन्तं शरणं प्राप्त गद्यदि नदालङ्कागज्यं तस्यैव दातप्पमित्येवंरूपे विभीषणमते स्थित्वेत्यर्थः॥५८-५९॥
For Private And Personal Use Only