SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir మ్యూహం चित्राङ्गा इत्यत्र विकृतत्व कोपरक्तमुखनेत्रत्वम् । अत एव चित्रं चित्रवर्णम् अङ्गं येषां ते तथोक्ता इति विग्रहः । विकृताननाः राशसविडम्बनाय कुटि लितमुखाः॥ १५॥ दशगुणोत्तराः शतनागवला इत्यर्थः ॥४६॥ सन्तीति । ओपबलाः ओघसङ्ख्याकनागबलाः । शतगुणोत्तराः ओघसङ्ख्याक नागबलेभ्यः शतगुणेन उत्तराः श्रेष्ठा इत्यर्थः । अप्रमेयबलाः अपरिच्छेद्यबलाः ॥१७॥ अद्भुतः आश्चर्यभूतः । विचित्रः वानरगोपुच्छभल्लूकजुष्टत्तया दशनागबलाः केचित् केचिद्दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवस्तुल्यविक्रमाः ॥ ४६॥सन्ति चौधबलाः केचित् केचिच्छतगुणोत्तराः। अप्रमेयबलाश्चान्ये तत्रासन हरियूथपाः ॥४७॥ अद्भुतश्च विचित्रश्च तेषामासीत् समागमः। तत्र वानरसैन्यानां शलभानामिवोद्यमः ॥४८॥ परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी। लङ्कामुप निविष्टैश्च सम्पतद्भिश्च वानरैः ॥४९॥ शतं शतसहस्राणां पृथगृक्षवनौकसाम् । लङ्काद्वाराण्युपाजग्मुरन्ये योद्धं समन्ततः॥५०॥ आवृतःस गिरिः सर्वेस्तैः समन्तात् प्लवङ्गमैः ॥ ५१॥ अयुतानां सहस्रं च पुरी तामभ्यवर्तत ॥५२॥ वानरैवलवद्भिश्च बभूव द्रुमपाणिभिः। संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ॥५३॥ नानावर्णः । तत्र लङ्कायाम् । तेषां वानरसैन्यानां समागमः आगमनं शलभानां शरमाणाम् अष्टापदमृगाणाम् उद्यमः समागम इव आसीत्, तथा भयङ्करोऽभूदित्यर्थः । यद्वा यथा शलभाना समागमो युगपत् भवति तथेति युगपत्पतने दृष्टान्तः ॥ १८॥ परिपूर्णमिति । अत्र इवशब्दद्वयमपि वाक्यालङ्कारे । उपनिविष्टैः पृथिवी पूर्णा । सम्पतद्भिः आगच्छद्रिस्तु आकाशं पूर्णम् । भूमाववकाशाभावादिति भावः ॥१९॥ शतसहस्राणाम् ऋक्ष वनोकसां शतं पूर्वनियुक्तेभ्योऽतिरिक्तं लङ्काद्वाराण्युपाजगाम । अन्ये वानराः समन्ततः युद्धार्थमुपाजग्मुरित्यन्वयः ॥५०॥ आवृत इत्यर्धमेकं वाक्यम् ।। एस गिरिः त्रिकूटः ॥५१॥ अयुतानामित्यर्धभ । अयुतानां सहमं च तां पुरीमभ्यवर्ततेत्यनेन पूर्वोक्तस्य द्वारावरणस्यानन्तरम् अयुतानां सहस्रं च। पुरी तां पर्यवारयदित्युच्यते ॥ २२ ॥ दुष्प्रवेशा बभूवेत्यन्वयः ॥५३॥ दशगुणोत्तराः दशगुणाधिकाः ॥ ४६॥ ओघवलाः ओघसङ्ख्याकनागबलाः ॥४७-४९ ॥ शतसहस्राणां शतम् ऋक्षवनौकसः पूर्वनियुक्तव्यतिरिक्ताः । योढुं |लकाद्वाराणि पृथक पृथगुपाजग्मुः, अन्धे समन्तत उपाजग्मुरिति योजना ॥ ५० ॥ आवृत इति । स गिरिः त्रिकूटः ॥ ५१-५५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy