SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyanmandir www.kobatirth.org रारा.भ. पर्यन्तः कृष्णान्तो रक्तपर्यन्तश्चेत्यर्थः॥ १७॥ ह्रस्वः व्याममात्रः । रूझा भयङ्करः । अप्रशस्तः अशुभकरः। सुलोहितः रक्तमध्यः। परिवेषः लोकस्य टी.यु.का. URIसंझये यथा, तथा दृश्यत इति शेपः ॥ १८॥ आदित्येत्यादिसाश्चोकः । लक्ष्म चन्द्रकलङ्क इवेत्यर्थः । तथैव छान्दोग्ये-" यदादित्यस्य कृष्णं ।। रूपम् " इत्या उत्पातकाले तथा दृश्यत इति व्याख्यातम् । नक्षत्राणि यथावत् यथाप्रकारेण न दृश्यन्ते, मलिनानि दृश्यन्त इत्यर्थः । उक्त निमित्तजातं लोकस्य युगान्तं शंसतीवाभिवर्तत इति योजना ॥ १९ ॥ नीचेः हस्वं वेदिकास्थानं परिपतन्ति प्राप्नुवन्ति । शिवा इति अप्रशस्तमृगई। हत्त्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥ १८॥ आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते । दृश्यन्ते न यथावञ्च नक्षत्राण्यभिवर्तते। युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ ९॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ २०॥ क्षिप्रमद्य दुराधर्षा लङ्का रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः॥२१॥ इत्येवं संवदन वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीचं पर्वताग्रान्महाबलः ॥ २२॥ अवतीर्य च धर्मात्मा तस्माच्छैलात् स राघवः । परैः परमदुर्धर्ष ददर्श बलमात्मनः ॥२३॥ सन्ना तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ २४ ॥ ततः काले महाबाहुर्वलेन महतावृतः। प्रस्थितः पुरतो धवालङ्कामभिमुखः पुरीम् ॥२५॥ तं विभीषणसग्रीवो हनुमान जाम्बवान्नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥२६॥ जात्युक्तावपि पुनरूक्तिरशुभाधिक्यात् ॥ २० ॥ क्षिप्रमिति । अभियामेति वर्तमानकाले लोट् ॥ २१॥ २२ ॥ तस्मात्सुवेलात् । बलमित्यनेन सवै बलं न सुवेलमारुहदिति गम्यते ॥२३॥ राघवः ससुग्रीवः सन् । कपिराजबलं कपिश्रेष्ठानां बलम् । सन्ना प्रोत्साह्य । काले युद्धकाले । संयुगाया ॥१२८० युद्धाय अभ्यचोदयत् ॥२४॥ काले प्रातःकाले ॥ २५ ॥२६॥ INIनक्षत्राणि यथावत् स्वरूपेण न दृश्यन्ते । उक्तं दुनिमित्तजातं लोकस्य युगान्तं शंसतीब आंभवतेत इति सम्बन्धः ॥ १९ ॥ नीचेः क्षुद्रजन्तुभिस्सह ॥ २००-२३॥ सन्नहोति । सनद्य पडसनाहं कत्वा । काले यडयोग्यममये ॥ २५-२६ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy