________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
-
-
संप्रयुक्तो सन्तौ । गजेन्द्रपोती कलभौ ॥१८॥ संहत्य संयोज्य । उरोभ्यामन्योन्यमापीडय धरण्यां युगपन्निपेततुः। अथ उद्यम्य उद्धृत्य अधिक्षिपन्तो! पातयन्तौ । एवं बहुयुद्धमागैः बहुयुद्धप्रकारैः संचकमाते सञ्चरतुः॥ १९॥ खुरल्यां श्रमजयाय कृतोऽभ्यासो व्यायामः, तद्रूपा या शिक्षा तद्वलेन तदति।' शयेन संप्रयुक्तौ संयुक्तौ । वार्यन्ते एभिरिति वारणा आलानस्तम्भाः । वारणवारणाभैः बाहूत्तमैः अन्योन्यमाशु निवारयन्तावपि क्लमं श्रमं न जग्मतुः | ॥२०॥ चिरेणेत्यर्द्धम् । चिरेण कालेन बहुकालेन । संप्रयुक्तौ युद्धयमानौ तौ । मण्डलमार्ग चकाकारमार्गभ् । चेरतुः चक्रतुरित्यर्थः । अयं च वक्ष्यमाण
संहत्य चापीड्य च तावुरोभ्यां निपेततुर्वे युगपद्धरण्याम् । उद्यम्य चान्योन्यमधिक्षिपन्तौ सश्चक्रमाते बहुयुद्ध मार्गः ॥ १९ ॥ व्यायामशिक्षाबलसम्प्रयुक्तौ कम न तो जग्मतुराशु वीरौ । बाहूत्तमैरिणवारणाभैर्निवारयन्तौ वरवारणामौ ॥ २०॥ चिरेण कालेन तु सम्प्रयुक्तौ सञ्चरतुर्मण्डलमार्गमाशु ॥ २१॥ तौ परस्परमासाद्य यत्ता वन्योन्यमूदने । मार्जाराचिव भक्षार्थे वितस्थाते मुहुर्मुहुः ॥२२॥ मण्डलानि विचित्राणि स्थानानि विविधानि च ।
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ॥२३॥ मार्गान्तराणामप्युपलक्षणम् ॥२१॥ तदेव प्रपञ्चयति-तावित्यादिना । परस्परमासाद्य अन्योन्यमूदने अन्योन्यहिंसने यत्तौ यत्नवन्तौ । भक्ष्यत इति ।
भक्षः भक्ष्यद्रव्यम् । तदर्थे तन्निमित्तम् । मार्जाराविव वितस्थाते विशेषेण तस्थतुः। “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् । भक्षग्रहणदत्तावधानी NIमार्जाराविव निश्चलं तस्थतरित्यर्थः । मुहमहरित्यनेन मध्ये मध्ये मण्डलादिसञ्चारो व्यज्यते ॥२२॥ मण्डलानीत्यादिचतुःश्लोक्येकान्वया । मण्डलानि
परिभ्रमणविशेषान् । यथाह भरतः-" एकपादप्रचारो यः स चारीत्यभिधीयते । द्विपादकमणं यत्तु करणं नाम तद्भवेत् । करणानां समायोगात खण्डमित्यभिधीयते । खण्डेस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् ॥” इति । विचित्राणि सव्यमपसव्यं सव्यापसव्यमभ्रमणमित्यादिभेदाद्भिन्नानि ।।
संयुक्ती ॥ १८ ॥ व्यायामशिक्षाबलसंप्रयुक्तो सुखसञ्चाराभ्यासबलयुक्तौ । वारण वारणामः वारणा गजाः तेषां वारणानि अर्गलानि तत्सदृशैः । मण्डलमार्ग पादनमणविशेषमार्ग सञ्चेरतुः । मण्डलस्य लक्षणं भरतेनोक्तम्-" एकपादप्रचारो यस चारीत्यभिधीयते । द्विपादक्रमणं यनु करणं नाम तद्भवेत् । करणानां समायोगात्खण्डमित्यभिधीयते । खण्डैत्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् । गदायुद्धे नियुद्धे च चक्रशक्त्यादिमोचनें ॥" इति ॥१९-२२ ॥ स्थानानि विविधानि
For Private And Personal Use Only