________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
मा.उ.भ. शरीरौ । ततो दृढाशिष्टतया निरुद्धचौ निष्पन्दौ । ततः परस्परत्यागे कुसुमितशाल्मलीकिंशुकाविव स्थितौ । तौ वानरराक्षसेन्द्रौ । मुष्टिप्रहारैः । टी.यु.का. ॥१२५॥ 1मुष्टीनां व्यथायां तलप्रहारैः। तत्पीडायाम् अरनिघातैः निष्कनिष्ठमुष्टियुक्तप्रकोष्ठप्रहारैः । “अरनिस्तु निष्कनिष्ठेल मुष्टिना" इत्यमरः । तद्वाधायां 1.
प. स.४. कराग्रघातैः । असह्यरूपम् अत्यन्तासह्यम् । प्रशंसायां रूपप्प्रत्ययः । युद्धं चक्रतुः ॥ १४ ॥ १५ ॥ कृत्येत्यादिसाश्लोक एकान्वयः । नियुद्धं मल्लयुद्ध
मुष्टिप्रहारैश्च तलपहारैररनिघातैश्च कराग्रघातैः । तौ चक्रतुयुद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ॥ १५॥ कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरंगोपुरवेदिमध्ये । उत्क्षिप्य चाक्षिप्य विनम्य देही पादक्रमाद्दोपुरवेदिलग्नौ । अन्योन्यमाविध्य विलनदेही तो पेततुः सालनिखातमध्ये ॥ १६ ॥ उत्पेततुर्भूतलमस्टशन्तौ स्थित्वा मुहूर्त त्वभि निश्वसन्तौ । आलिङ्गय चावलय च बाहुयोरैः संयोजयामासतुराहवे तौ ॥ १७॥ संरम्भाशिक्षाबलसम्प्रयुक्तो
सञ्चरतुः सम्प्रतियुद्धमार्गः । शार्दूलसिंहाविव जातदो गजेन्द्रपोताविव सम्प्रयुक्तौ ॥ १८॥ बाहुयुद्धं वा । “नियुद्धं बाहुपुद्धं स्यात्" इत्यमरः । गोपुरवेदिमध्ये चिरं कालं नियुद्धं कृत्वा । तत उत्क्षिप्य परस्परमूर्ध्वं क्षिप्त्वा । आक्षिप्य आकृष्य । परस्परं देहो विनम्य विनाम्य । पादकमात् पादविन्यासविशेषात् । गोपुरखेदिलयो पदात्पदं पश्चाच्चलित्वा पुनयुद्धार्थमवसरप्रतीक्षतया गोपुरवेदिकायां निश्चलं स्थितावित्यर्थः । आविध्य बाहुभ्यां संवेष्टय विलनदेही श्लिष्टदेही सन्तौ । सालनिखातयोः प्राकारपरिखयोर्मध्ये पेततुः॥१६॥ लाघवातिशयेन भूतलमस्पृष्ट्वैव उत्पेततुः । ततो मुहूर्त तूष्णी स्थित्वा श्रमवशादभिनिश्वसन्तौ पुनरालिङ्गच स्वयमेव स्वशरीरमालिङ्गय आवल्य आप्लुत्य बाहु योक्त्रैः बाहुपाशैः संयोजयामासतुः, देहाविति शेषः । निबिडं बबन्धरित्यर्थः ॥ १७ ॥ संरम्भः अभिनिवेशः। शिक्षा अभ्यासः । बलं शक्तिः। एतैः । संप्रयुक्ती संयुक्तो सन्ती सम्प्रतियुद्धमार्गः चातुर्येण परस्परग्रहणानुकूलकमेरित्यर्थः । सम्पति तदानीमित्यर्थ इत्येके । शार्दूलसिंहो शार्दूल श्रेष्ठौ ।
अरनिघातैः निष्कनिष्ठमुष्टियुक्तप्रकोष्ठप्रहारैः । असह्यरूपम् अत्यन्तासह्यम् । प्रशंसायां रूपप्॥१५॥ नियुद्धं वाहयद्धम् । विनम्प विनाम्य । पदक्रमात् पादविन्यास ॥१२५॥ धाविशेषात् ॥१५॥ उत्पेततरिति । निपातानन्तरं लाघवातिशयेन भूतलमस्पृशतावेबोष्लुत्य तदनन्तरं श्रमात श्रमषशादभिनिश्वसन्ती मुहर्त तूष्णीं स्थित्वा ७
पुनराबल्य आलिगच च बाटुयोंकै बहुपाशेः परस्परं संयोजयामासतुः निविई बबन्धतुरित्यर्थः ॥ १७ ॥ संरम्भोऽभिनिवेशः । शिक्षा अभ्याप्तः । वलं शक्तिः।
For Private And Personal Use Only