________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ANS
आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्षणानि वनान्युपवनानि चेत्याकृष्यान्वयः॥२॥ चम्पकेत्यादिचोकचतुष्टयमेकान्वयम् । नागमाला नागकेसर । माला॥ ३॥ हिन्तालैरित्यादि। उपलक्षितेति शेषः ॥४॥ दिव्यैः पारिजातादिभिः । अत्राप्युपलक्षितेति शेषः । विचित्रेत्यादि पदद्वयमपि दिव्यद्रुम विशेष णम् । शालैरित्यादावप्युपलक्षणे तृतीया । लङ्काशन्दश्चात्र सुवेलपरः। उत्तरत्र वानरप्रवेशोक्तेः। शुशुभे शोभमाना दृश्यत इत्यन्वयः॥६॥६॥
चम्पकाशोकपुन्नागसालतालसमाकुला । तमालवनसञ्छन्ना नागमालासमावृता ॥ ३॥ हिन्तालैरर्जुनैींपैः सप्त पर्णेश्च पुष्पितैः । तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥४॥ शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्दुमैः । लङ्क बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥५॥ विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः । शादलैश्च तथा नीलश्चित्राभिर्वन राजिभिः ॥ ६ ॥ गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥७॥ तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् । वनं सर्वतुकं रम्यं शुशुभे षट्पदायुतम् ॥८॥ नत्यूहकोयष्टिभकैर्नृत्य मानैश्च बहिभिः । रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ ९॥ नित्यमत्तविहङ्गानि भ्रमराचरितानि च । कोकिला कुलपण्डानि विहगाभिरुतानि च ॥ १०॥ भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च । कोणालकविघुष्टानि
सारसाभिस्तानि च ॥११॥ विविशुस्ते ततस्तानि वनान्युपवनानि च । हृष्टाः प्रमुदिता वारा हरयः कामरूपिणः॥१२ गन्धति । तत्र वनेषुधारयन्ति अधारयन् । अगमाः वृक्षाः ॥७॥ सर्वे ऋतको यस्मिन् तत्सर्वर्तुकम् । “शेषाद्विभाषा" इति कप्प्रत्ययः। पट्सदायुतं षट्पदैः आ समन्ताद्युतम् ॥८॥ वननिर्झरेनत्यूहे कोयटिभकैः जलकुक्कुटविशेपैः नृत्यमानः नृत्यद्भिः बर्हिणैश्च सहितानां परभृतानां रुतं शुश्रुवुरिति योजना॥९॥ वनरामणीयकाकृष्टास्तत्र विविशुरित्याह-नित्येत्यादिना कामरूपिण इत्यन्तेन शोकत्रयेण । विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः। पण्डाः वृक्ष समूहाः । विहङ्गभृङ्गसञ्चारस्य तन्नादस्य च वनशोभाहेतुत्वात्तत्सञ्चारमुक्ता तत्रादमाह-विहगेत्यादिना । विहमानामभिरुतं येषु तानि विहगाभि रुतानि । एवमुत्तरत्रापि विग्रहः॥१०॥ कोणालकः खञ्जनः सारसाभिरुतानीत्यनेन बनादीनां सरस्समीपवर्तित्वमुक्तम् ॥११॥ हृशाःपुलकिताः सौम्यानीति यावत् ॥२-७॥ सर्व कं सर्वे कत्लबो यस्मिन् तत् सर्वर्तुकम्।।८॥ नृत्यमानः नृत्यद्भिा बहिणेर्युक्त वन शुशुभ इति सम्बन्धः ॥९॥ कोकिलाकुलपण्डानि
For Private And Personal Use Only