________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
-न-पसर्वतो ददृशुः॥१४॥ वानराश्च ददृशरित्याह-तामिति । स्पष्टः ॥ १५॥ प्राकारस्य चयः वप्रम्, तत्र स्थितैः । “स्याञ्चयो वप्रमस्त्रियाम्" इत्य | टी.पु.का. ११२२० मरः॥ १६॥ १७॥ प्रतिरञ्जितः रक्तवर्णीकृतः। पूर्णचन्द्रप्रदीप्तति । अनेन पौर्णमास्यां सुवेलारोहणमित्युक्तम् । प्रथमायां युदारम्भ इत्याहुः । यद्वा |
पूर्णचन्द्रद्वल्यपदीपवतीति वाऽर्थः । सम्भवन्ति हि वानरसेनायामपि प्रकाशार्थमारोपिता दीपाः॥१८॥ हरि वाहिनीपतिः। वानरसेनानिवाहकः ॥१९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टात्रिंशः सर्गः ॥ ३८॥
तां शुभां प्रवरद्वारा प्राकारपरिशोभिताम् । लङ्गां राक्षससम्पूर्णा ददृशुर्हरियथपाः ॥ १५ ॥ प्राकारचयसंस्थैश्च तदा नीलैर्निशाचरैः । ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥१६॥ ते दृष्ट्वा वानराः सर्वे राक्षसान युद्धकांक्षिणः। मुमुचुर्विविधान्नादास्तत्र रामस्य पश्यतः ॥ १७॥ ततोऽस्तमगमत् सूर्यःसन्ध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ताच क्षपा समभिवर्तते ॥ १८॥ ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथपयूथ संवृतः सुवेलपृष्ठे न्यवसद्यथासुखम् ॥ १९॥ इत्यार्षे श्रीरामायणे० श्रीमद्युद्धकाण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥ स. तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥१॥ एक समसौम्यानि रम्याणि विशालान्यायतानि च। दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥२॥ अथ लङ्कादर्शनमेकोनचत्वारिंशे-तामिति । तां रात्रिमित्यत्यन्तसंयोगे द्वितीया। ददृशुः प्रातरिति सिद्धम् ।वनानि अकृत्रिमाणि। उपवनानि कृत्रिमाणि । Ang॥ समानि च तानि सौम्यानि च समसौम्यानि निम्रोत्रतत्वरहितानि निग्धानि चेत्यर्थः। अत एव रम्याणि रमणीयानि । विशालानि विपुलानि ।।
१२२० सम्बन्धः ॥ १४॥ १५॥ प्राकारचयसंस्थेः प्राकारस्य चयो वमं तब संस्यैः नीलेनिशाचरैः कृतमपरं प्राकारमिव ददृशुः,प्राकारचयस्थान निशाचरान् प्राकारबुद्ध्या
ददृशुरित्यर्थः॥ १६ ॥ १७॥ पूर्णचन्द्रप्रदीप्तेति विशेषणात्सुवेलारोहणं पौर्णमास्यामित्यवगम्यते, तेन प्रतिपदि युद्धारम्भः ॥ १८॥ १९ ॥ इति श्रीमहेश्वरतीर्थ लाश्रीरामायणतत्त्व० युद्धकाण्डव्याख्यायाम अष्टात्रिंशः सर्गः ॥ ३८ ॥१॥ समसौम्यानि समानि सौम्पानीत्यर्थः । देष्यविशालेस्समानि दुष्टभूगाद्युपद्रवराहित्येन।
For Private And Personal Use Only