________________
Sh Maha
Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
जा.रा.भ. सुत्पादये । न भीषये शत्रुबलवर्णनेन न भीतिमुत्पाइये । रोपोत्पादनस्व फलमाह समयों होति ॥ २३ ॥ तह राक्षसबलस्व व्यूढत्वात् । १२मता बलेन वृतो भवानपि । चतुरङ्गेण रावणसेनावच्चतुरवयवेन । व्यूह्य विभज्य । निर्मयिष्यसि । मध्यमपुरुषत्वमार्षम् । चतुरङ्गकार्यकरत्वाच्चतुरजवास.
तद्भवांश्चतुरङ्गेण बलेन महता वृतः । व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥२४॥रावणावरजे वाक्यमेवं ब्रुवति राघवः । शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥२५॥ पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः । प्रहस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ॥ २६ ॥ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। दक्षिणे बाधता द्वारे महापार्श्वमहोदरौं ॥ २७ ॥ हनुमान पश्चिमदारं निपीड्य पवनात्मजः। प्रविशत्वप्रमेयात्मा बहुभि: कपिमि वृतः ॥२८॥ दैत्यदानवसङ्घानामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥२९॥ परिकामति यः सर्वान लोकान् सन्तापयन् प्रजाः। तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥ ३०॥ उत्तरं नगरद्वारमहं सौमित्रिणा सह। निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥३१॥ वानरेन्द्रश्च बलवानृक्षराजश्व
वीर्यवान । राक्षसेन्द्रानुजश्चैव गुल्मो भवतु मध्यमः ॥ ३२ ॥ मित्यन्ये ॥२४॥ प्रतिघातार्थ प्रतिक्रियार्थम् ॥२५॥ पूर्वद्वारे, स्थित्वेति शेषः ॥ २६॥२७॥ अप्रमेयात्मेति । मायाविन इन्द्रजितोऽयमेवाई इति भावः H॥२८॥ स्वस्य चोत्तरद्वारनिरोघहेतुमाइ-देत्यदानवेत्यादि श्योकत्रयम् । विप्रकारप्रियः प्रियविप्रकारः।" वा प्रियस्य" इति पूर्वनिपातः। विप्रकार
पीडा क्षुद्रः क्षुद्रबुद्धिः । प्रजाः सन्तापयन् लोकान् परिकामतीत्यन्वयः । तस्थाहमिति श्लोके यत्तच्छब्दाच्याहारेणाईशब्दद्वयनिर्वाहः। योऽई धृतः। निश्चितः सोऽहं प्रवेक्ष्यामीत्यन्वयः । स्वयमेव अद्वारेण । यद्वा तस्याइमित्यर्धान्तमेकं वाक्यम् । उत्तरमित्यादि भिन्नं वाक्यम् ॥२९-३॥ गुल्मो भवतु ॥१२॥
रोपोत्पादनफलमाह-समयों हीति ॥२५॥ चतुरङ्गेण बलेन चतुरङ्गनिर्वाह्यकार्यकरणसद्भावाद्वानरबलस्य चतुरङ्गत्वोक्तिः ॥ २४ ॥ २५ ॥ पूर्वद्वारे नील, प्रतिष्ठत्विति शेषः ॥ २१-१॥वानरेन्द्र इति । गुल्मो भवतु मध्यमः बलबों रावणेन्द्रजिद्भचामधिष्ठितयोरुत्तरपधिमयोर्मध्ये मवस्वित्पमिमायः ॥ ३२॥
For Private And Personal Use Only