________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कालचोदिताः देवप्रेरिताः। विनाशाय विनाशसूचनायेत्यर्थः । “वाताय कपिला विद्युत्" इत्यादिवत् । कपोताः कपोताख्या विहङ्गा इत्यन्वयः। ॥३२॥ वेश्मसु मधुरसँल्लापाथै पोषिताः शारिकाः मधुरभाषणानि विहाय वीचीकूचीति कूरं वाश्यन्तीत्यर्थः ॥ ३३ ॥ पक्षिणः काकादयः मृगाश्च पूर्व निर्जिता अपि पुनः कलहैषिणः सन्तः । प्रथिताः पुनीभूताः। पतन्ति धावन्ति। प्रत्यादित्यं रुदन्ति चेत्यन्वयः ॥ ३४॥ कराल इति । कराल
पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः। राक्षसानां विनाशाय कपोता विचरन्ति च ॥ ३२॥ वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ॥ ३३ ॥ पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः । पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ॥ ३४॥ करालो विकटोमुण्डः परुषः कृष्णपिङ्गलः। कालो गृहाणि सर्वेषां काले कालेऽन्ववे क्षते ॥ ३५॥ एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च । ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥३६॥* इदं वचस्तत्र निशम्य माल्यवान् परीक्ष्य रक्षोधिपतर्मनः पुनः। अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णी
समवेक्ष्य रावणम् ॥३७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥३५॥ भयङ्करः। विकटः विकटाङ्गः। विकल इति पाठे हीनाङ्ग इत्यर्थः। परुषः परुषवर्णः । कालः मृत्युः । काले काले सायं प्रातश्च । गृहाण्यन्ववेक्षते, अन्वीक्षमाण इव दृश्यत इत्यर्थः ॥ ३५ ॥ एतानि ज्ञात्वा कर्माणि कर्तव्यानि । प्रधार्य निर्धार्य । यत् आयतिक्षमम् उत्तरकालाईम् तक्रियताम् कर्माणि सीताप्रदानादीनि ॥३६॥ इदमिति । अनुत्तमेषु मन्त्रि श्रेष्ठेषु । उत्तमपौरुषो माल्यवान् । इदं वचः तत्र सभायाम् । निशम्य श्रावयित्वा । साधनद्रव्याणि ॥ ३०-३३॥ प्रत्यादित्यं रुदन्ति आदित्यमवलोक्य रुदन्तीत्यर्थः ॥ ३४॥ करालो भयङ्करः । विकला विकलाङ्गः । कालो मृत्युः ॥३५॥ एतानि ज्ञात्वा कार्याणि कर्तव्यानि । प्रधार्य निर्धार्य । यदायतिक्षमम् उत्तरकालोचितम् तत् क्रियतामित्यर्थः ॥३६॥ इदमिति । अनुत्तमेषु निकृष्टेषु राक्षसेषु । उत्तम
सम्प द वचः रावणं प्रति निगद्य तस्य रशोधिपतेः मनः पुनः पुनः परीक्ष्य भनिवर्तन शाखा रावण समवेक्ष्य तूष्णी वभूस्वेत्यन्वयः । "अर्थ निवन्धनेयं संत्रा" इत्युक्तेः बचो रावणं निरायेति द्विकर्मकता । भनुत्तमेषु असहशेष राक्षसेषु । यद्वा अनुचमेषु नीचेष रक्षोधिपतेः मनः परीक्ष्य स्वयमुत्तमपौरुष इति तूष्णीं बभूव ॥ ३७॥
• विष्णु मन्यामहे रामं मानुषं रूपमास्थितम् । न हि मानुषमात्रोऽसौ राघवो दविक्रमः । येन पद्धः समुद्रस्य स सेतुः परमातः । कुरुष्व मरराजेन सन्धि रामेण रावण ।। इति लोकद्वयं प्राक्षप्तमिति प्राचीन व्याख्यातामिति कतकः ।। सत्यतीर्थस्तु-स: चारैः कधितः । येन सेतुर्षतः तेन रामेण सन्धि कुरुष्व ॥ इति व्याख्यातम् ॥
For Private And Personal Use Only