________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चा.रा.भ.
॥८॥
तपसा सेतुबन्धेनेत्येवं रामोक्तमेव सम्यगित्याह-येनेति । मार्गेण उपायेन । तराम तरिष्यामः । व्यत्ययेन लोद । वरु गालयं समुद्रम् ॥३१॥ पक्षान्तरमाह-अङ्गद इत्यादिसाईश्शोकद्वयेन । अङ्गदादयः पूर्वमानाः समुद्रं लचितवन्तः । सखातां सपरिखाम् । सप्रतोरणां सबहिाराम् । आन]स यिष्यन्ति, बलशेषेण किम् उक्ताङ्गन्दादिव्यतिरिक्तबलशेषेण किं प्रयोजनमिति योजना ॥३२॥३३॥ एवमिति । सर्वसंग्रहम् संगृह्यत इति
येन केन च मार्गेण तराम वरुणालयम् । हतेति नगरी लङ्का वानरैरवधार्यताम् ॥ ३१॥ अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः। नीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३२ ॥ प्लवमाना हि गत्वा तां रावणस्य महा पुरीम् ।सपर्वतवना भित्त्वासखाता सप्रतोरणाम् । सप्राकारां सभवनामानयिष्यन्ति राघव ॥ ३३ ॥ एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् । मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे तृतीयः सर्गः ॥३॥
श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः। ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥१॥
यां निवेदयसे लङ्का पुरी भीमस्य रक्षसः । क्षिप्रमेना मथिष्यामि सत्यमेतद् ब्रवीमि ते ॥२॥ संग्रहः, बलानां मध्ये सर्वसारभूतं बलम् अङ्गदादिकम् आज्ञापय। एवं पुवमाना इत्यायुक्तरीत्या आज्ञापयेत्यर्थः । युक्तेन यात्रायोग्येन ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥३॥ एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता कथिते रामः कियन्मात्रमिदमिति न्यक्कृत्य तदानीमेव दण्डयात्रामाज्ञापयति-श्रुत्वेति । महातेजाः महाबलः । सुत्युपराक्रमः अमोघविक्रमः आभ्यां निर्भयत्वे हेतुरुक्तः । अत्रवीत, सुग्रीवमिति शेषः॥३॥ यामिति । निवेदयसे हनुमन्मुखेन निवेदयसि । मयिष्यामि शरच्चेसयिष्यामि ॥२॥ मार्गेण उपायेन तराम तरिष्यामः ॥३१॥ सर्वसैन्यत्तरणोपायचिन्तया किम् ? कतिपययूथपा एव समुद्र लकयित्वा पर्वतवनादिविशिष्टो लङ्कामुत्पादचानेष्यन्ती nen त्याह-अङ्गद इत्यादिना । आनयिष्यन्ति आनेष्यन्ति बलशेषेण किं तवेत्यन्वयः ॥ ३२॥ ३३ ॥ बलानां सर्वसंग्रहं सपद्यत इति सहः सारः सर्वसारभत । लामाज्ञापय, बलाना मध्ये सर्वसारभताने कुरुतत्याज्ञापयेत्यर्थः ॥३४॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणनस्वदीपिकाख्यायो युद्धकाण्डव्याख्यायो तृतीयः सर्गः ॥३॥
॥१॥हनुमतोक्तमङ्गदादिमुखेन कार्यनिर्वहणमङ्गीकुर्वन्नाद--यामिति ॥२॥
For Private And Personal Use Only