________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भ. प्ववसीदति ॥” इति ॥ ७॥ नयानुग इत्युक्त तत्र नयस्वरूपमाह-सन्दधान इति । कालेन स्वबलक्षयकालेन । सन्दधानः सन्धानं कुर्वन् । स्वबल टी.यु.का. १॥ वृद्धिकालेन विगृह्णन् विग्रहं कुर्वन् । ऐश्वर्यैच्छुना कालानुरूपं सन्धिविग्रहो कार्यावित्यर्थः । एवं कुर्वतः फलमाह स्वपक्षेति ॥ ८॥ सन्धेविग्रहस्य च
स०३५ कालं विविच्य दर्शयति-हीयमानेनेति । हीयमानेन हीयमानबलेन, समेन समबलेन च राज्ञा स्वशत्रणा सह सन्धिः कर्तव्यः । न शलमिति । ज्यायान् |
सन्दधानो हि कालेन विगृहंश्चारिभिः सह । स्वपक्षवर्धनं कुर्वन् महदैश्वर्यमश्नुते ॥८॥हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च । न शत्रुमवमन्येत ज्यायान कुर्वीत विग्रहम् ॥९॥ तन्मह्यं रोचते सन्धिः सहरामेण रावण । यदर्थ मभियुक्ताःस्मसीतातस्मे प्रदीयताम् ॥३०॥ यस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः। विरोधं मा गमस्तेन सन्धिस्ते
तेन रोचताम् ॥११॥ अमृजद्भगवान् पक्षौ दावेव हि पितामहः । सुराणामसुराणां च धर्माधर्मों तदाश्रयौ ॥१२॥ अधिकबलस्तु शचं नावमन्येत नोपेक्षेत । किन्तु तेन सह विग्रहं कुर्वीत । हीयमानः समः सन्धि कुर्यात् । अधिको विग्रहं कुर्यादित्यर्थः॥९॥ अस्त्वेवं
प्रस्तुते किमुपन्यस्तं तत्राह-तदिति। तत्तस्मात् । एवं नीतिशास्त्रस्थिते हीयमानस्य तव बलवता रामेण सन्धिर्मह्यं रोचत इत्यर्थः । बलवता सन्धि पदानेन विना न फलति । तच सीताप्रत्यर्पणादेव सेत्स्यतीत्याह-यदर्थमिति । यदर्थम् अभियुक्ताः स्म विरुद्धाः स्म । सा सीता तस्मै रामाय प्रदीय ।। पताम्॥१०॥ कथं रामस्य बलवत्त्वम् ? तबाह-यस्येति । देवाश्च ऋषयश्च देवर्षयः। ते तुभ्यम् । रामस्य देवबलात्त्वात् बलवत्वमित्यर्थः॥११॥ देवादीनां
रामजयकातित्वे को हेतुरित्याशय देवादीनां धर्मपक्षपातित्वाद्धर्मस्य रामाश्रयत्वादित्यभिप्रेत्याह-अमृजदित्यादिना । भगवान् सर्वज्ञः पितामहः । शास्ति अधितिष्ठति ॥७॥ नयः कीदृश हत्यपेक्षायामाह-सन्दधान इति । कालेन सन्दधानः स्वबलक्षयकालेन सन्धानं कुर्वन् । कालेन विगृहन स्वबलवृद्धिकालेन विग्रहं कुर्वन् । एवं कुर्वतः फलमाह स्वपक्षवर्द्धनमिति ॥८॥ संक्षेपोक्तं नयं विवृणोति-हीयमानेनेति । हीयमानेन समेन च राज्ञा शत्रुणा सह सन्धिः कर्तव्यः। सः राजा ज्यायान अधिकवेत् शत्रुमधमन्येत तिरस्कुर्यात, तेन सह विग्रहं च कुर्यादित्यर्थः । न शत्रुमवमन्येतेति पाठे-दुर्बलमपि शवू नावमन्येतेत्यर्थः ॥९॥ प्रकृते किं कृतमित्यत्राह-तन्मह्यामिति। तस्मादेवं नीतिशास्त्रे स्थिते हीयमानस्य तव बलवता रामेण सन्धिः मह्यं रोचत इत्यर्थः । बलवता सह सन्धानं कथं घटत इत्या ११॥ शङ्कच तच्च सीताप्रत्यर्पणात सेत्स्यतीत्याह यदर्थमिति । यदर्थ सीतार्थम् । अभियुक्ताः अभिनिवेशयुक्ताः । सा सीता तस्मै प्रदीयताम् । रामेण सन्धिर्मह्यं रोचत इत्यनेनरामस्य समुद्रबन्धनादिहेतुभूतपौरुषशक्तिवृद्धिः सूचिता ॥ १० ॥ न केवलं पौरुषवलम्, देवपलमप्यस्तत्यिाह--यस्येति । तेन देवपौरुषबलयुक्तेन रामेण । सन्धिस्तु रोचताम् । ते तुभ्यं देवपुरुषबलहीनाय रोचताम् ॥१२॥ अस्मान्विहाय देवानां तस्मिन्नेव पक्षपातः कथमित्यावाच स्वपक्षभूतधर्माश्रयणादिति प्रतिपाद
ALS
For Private And Personal Use Only