________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.प्रवदनं तस्याः स्पृशन्ती बाष्पविक्लवमिति पाठः ॥ १२ ॥ एष त इति । तदा गच्छामीति पाठः । गृह्य ज्ञात्वा । उपावृत्तां च पुनरागतामेव पश्य तत्र सन्देहो नास्ती टी.यु.का.' ॥११२॥
त्यर्थः ॥ १३-१५॥ स्वामेव आत्मानमेव, सरमामित्यर्थः । आत्मवाचिन: स्वशब्दस्य आवन्तत्वमार्षम् । अष्टपद्मा पद्मासनहीनामित्यर्थः॥१६॥
एष ते यद्यभिप्रायस्तदा गच्छामि जानकि । गृह्य हात्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३ ॥ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं वस्य रावणस्य समन्त्रिणः ॥१४॥ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत् क्षिप्रमशोकवनिकां तदा ॥ १५॥ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । प्रतीक्षमार्गा स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६ ॥ तां तु सीता पुनःप्राप्तां सरमा वल्गुभाषिणीम् । परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः॥१८॥ एवमुक्तातु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥१९॥ जनन्या
राक्षसेन्द्रो वै त्वन्मोक्षार्थ बृहद्रचः। अविद्धन च वैदेहि मन्त्रिवृद्धन बोधितः ॥२०॥ दीयतामभिसत्कृत्य मनु MI जन्द्राय मैथिली । निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥२३॥
मुस्निग्ध स्नेहयुक्तं यथा तथा ॥ १७॥ इहेति । सुखमासीनेत्यन्वयः ॥ १८॥पमानया किंवा भयं वक्ष्यतीति कम्पमानया ॥ १९॥ जनन्या कैकसी। नाम्न्या अविद्धन अविद्धाख्येन मन्त्रिवृद्धेन च राक्षसेन्द्रस्त्वन्मोक्षार्थ वृहदचनं बोधितः ॥२०॥ तदेव वचनं दर्शयति-दीयतामिति । जनस्थाने यद द्रुतं खरवधादिकं कृतं तदेव पर्याप्तं प्रमाणान्तरनिरपेक्षं निदर्शनं दृष्टान्तः, करिष्यमाणस्य रामपराक्रमस्येति शेषः ॥२१॥ जनन्येति । जनन्या कैकस्या! अविहेन अविद्धाख्येन च मैथिली दीयतामिति बोधित इति सम्बन्धः ॥ २०॥ जनस्थाने अद्भुतं खरादिवधं यत्कृतं तदेव पर्याप्त ।
स-स्वामेन आत्मीयामागतिम् । " आत्मीयायामिति । आत्मज्ञातिधनेपू तु स्खीवमेव नास्तीति भाष- " इति मनोरमोक्ते रामवाचकल्ले स्वशब्दस्प स्त्रीलिङ्गवासम्भवात् । स्विकायामिस्पादिश्रीहर्षादिप्रयोगाणा मारमीयत्व सज्ञात्वादिना निर्वाहस्य तत्रयोक्तेश्च । "मर्थान्तरे तु न स्त्री" इति कौमुदीवास्यं धृत्वा भात्मज्ञातिधनेविपर्थ इति तस्वसुबोधिन्य भिधानाच । भ्रष्टपमा कमले कन्दुकीकृत्य खेलनसमये हसाविच्युतलता दिलीननालिका श्रियं लक्ष्मीमित्र ॥ १६॥
॥१२॥
For Private And Personal Use Only