________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रामानु०-दैत्यानामित्यत्रापि समरशब्दो योजनीयः ॥३०॥ विष्णुना उपेन्द्रेण॥३१॥एवं शंसन्न्यास्ते किं फलम् ? तत्राह-आगतस्येति । चिरप्रवासादागतस्य दायिता Kादर्शने कोऽपि विकासो भवेत्स मया द्रष्टव्य इति भावः ॥३२॥ महोरस इत्यत्र समासान्तविधेनित्यत्वात् कबभावः । समागम्य परिष्वज्य स्थितस्य तस्योरसि अश्रूणि वर्तयिष्यसीति योजना ।। ३३ ।। जघनं गतां नितम्बावलम्बिनीम् । बहून् मासान् धृतां बहुमासैधृताम् । अत्यन्तसंयोगे द्वितीया।
विक्रमिष्यति रक्षस्सु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥३१॥ आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्थी त्वां शत्रौ विनिपातिते ॥३२॥ अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने । समागम्य परिष्वज्य तस्योरसि महोरसः ॥३३॥ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् । धृतामेतां बहून् मासान वेणी रामो महाबलः ॥ ३४ ॥ तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् । मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ ३५॥ रावणं समरे हत्वा नचिरादेव मैथिलि । त्वया समग्रः प्रियया सुखा) लप्स्यते सुखम् ॥ ३६ ॥ समागता त्वं वीर्येण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥३७॥ गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु यः करोति । तमिह शरणमभ्युपेहि देवं दिवसकर प्रभवो ह्ययं
प्रजानाम् ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ रामवियोगात्प्रभृति बद्धामेतां वेणी मोक्ष्यते मोक्षयिष्यति । आर्षमात्मनेपदम् ॥ ३४ ॥ निर्मोकं त्वचम् । निमोकदृष्टान्तेन शोकाश्रुणो निःशेष शनिवृत्तिरुच्यते । अश्रुमूलं शोकं त्यक्ष्यसीति भावः ॥ ३५ ॥ समग्रः संपूर्णमनोरथः ॥३६ ॥ सस्येन समायुक्ता मेदिनी सुवर्षेण यथा तथा महात्मना रामेण समायुक्ता त्वं वीर्येण तच्छौर्येण मोदिष्यसि ॥ ३७॥ अथानिष्टनिवारणाय इष्टप्राप्तये च सूर्यनमस्कारं विदधाति-गिरिवरामिति । यः देवः। विष्णुना उपेन्द्रेण ॥ ३१-३३॥ मोक्ष्यते मोक्ष्यति । जघनं गतां नितम्बपर्यन्तावलम्बिनीम् ॥३४॥ निमोकं त्वचम् ॥३५॥ समग्रः सम्पूर्णमनोरथः ।। ३६ ॥ सस्येन समायुक्ता मेदिनी सुवर्षेण यति सम्बन्धः ॥ ३७॥ गिरिवरं मेरुम् । मण्डलं प्रदक्षिणम् ॥ ३८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३॥
१९६
For Private And Personal Use Only