SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org बा.रा.भ. स. ३३ निर्मलानाम् । चमणां फलकानाम् । भूषितानाम् अत एव प्रभा विसृजताम् उत्पादयताम् । उत्थिताम् ऊर्च प्रमृताम् । रूपं तेजः । नानौषधीवनदाहेन । नानावर्णत्वं सिद्धम् । पश्येत्यत्रापि प्रभव कर्म । यद्वा विमृज तामिति च्छेदः । तां प्रसिद्धाम् प्रभां पश्य । विसृज, शोकमिति शेषः ॥ २५॥ २६॥ घण्टानां गजघण्टानाम् । स्थानां निस्वनं नेमिसट्टनजम् । हेषम् आणानामिति च्छेदः । आयूर्वात् “अण शब्दे." इत्यस्माद्धातो पचायच ।। आणानां शब्दायमानानाम् । हेपं शब्दम् । स्त्रीलिङ्गाभावः आषः । निस्वनमिति वा अनुवय॑ते । तूर्यध्वनि यथा तूर्यध्वनिमिव ॥२७॥ सम्भ्रमः सन्नाहः। प्रभा विसृजतां पश्य नानावी समुत्थिताम् । वनं निर्दहतो घर्मे यथा रूपं विभावसोः ॥ २६ ॥ घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् । हयानां हेषमाणानां शृणु तूर्यध्वनि यथा ॥२७॥ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । सम्भ्रमो रक्षसामेष तुमुलो रोमहर्षणः ॥२८॥ श्रीस्त्वां भजति शोकन्त्री रक्षसां भयमागतम् ॥ २९॥ रामः कमलपत्राक्षोऽदैत्यानामिव वासवः । विनिर्जित्य जितक्रोधस्त्वामचिन्त्यपराक्रमः। रावणं समरे हत्वा भर्ता त्वाऽधिगमिष्यति ॥ ३०॥ तुमुलः सान्द्रः, दृश्यत इति शेषः॥२८॥ध्रुवं त्वां भजते लक्ष्मीरित्युपक्रान्तमुपसंहरति-श्रीरिति । शोकनी श्रीः विजयलक्ष्मीः भजति । भविष्य । सामीप्ये लट्प्रयोगः ॥२९॥ राम इत्यादिसाईश्लोक एकान्वयः । कमलपत्राक्षः "श्रीनं त्यजति रक्ताक्षम्” इति सामुद्रिकोक्तरीत्याऽवश्यं श्रीरुप तिष्ठति । तत्रापि श्रेष्ठे तत्रापि चक्षुषी इति नयनसौभाग्यलक्षणमव्यभिचारीति भावः । न केवलं सौभाग्यलक्षणेन श्री प्रभावादपीत्याह अदैत्याना मिति । अदैत्यानां देवानां मध्ये वासव इव स्थितः। सर्वश्रेष्ठ इत्यर्थः। अचिन्त्यपराक्रमः एकेन शरेण मरकान्तारवासिसकलदस्युवारणादप्रमेयपरा क्रमः । ताई तादृशः किमिदानी विलम्बत इत्यत्राह-जितकोध इति । रावणस्याभिमुखमनागमनात् क्रोधावकाशमलभमानस्तिष्ठतीति भावः दैत्यानामिति द्वितीयार्थे पष्ठी वा। दैत्यान् वासव इव रावणं समरे हत्वा विनिर्जित्य शत्रुगृहादपनीय त्वामभिगमिष्यतीति योजना ॥ ३०॥ प्रभा विसुजताम् उत्पादयताम् । पश्येत्यत्रापि प्रभैय कर्म ॥२६-२९॥ राम इत्यादिसायश्लोक एक वाक्यम् । वासवो यथा दैत्याना निकटस्था स्वीयलक्ष्मीमात लपान एवं रामः रावणं समरे हत्वा विनिर्जित्य शत्रुशहादपनीय त्वा त्वामधिगमिष्यतीति योजना ॥ ३०॥ ११०॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy