________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
म.३३
चा.रा.भू. नास्तीत्याह वधश्चेति ॥९॥ एवं वानरखधोऽप्यनुपपन्न इत्याह-न विति । स्ववलाद्रामबन्लाच्च न वानरा हन्तुं शक्या इत्यर्थः ॥१०॥न केवलं बलाटी .यु.को. १०दिना, सौभाग्यलक्षणादिभिरप्यतदह) राम इत्याह श्लोकत्रयेण-दीर्घत्यादिना । श्रीमान् कान्तिमान् । प्रतापवान तेजिष्टः । संहननोपेतः शोभनावयव
संस्थानः। लक्ष्मणेन सह रक्षितेत्यन्वयः। श्रीमान् विजयश्रीमान् ॥ ११-१३ ॥ कथं तर्हि शिरप्रभृतिप्रापणम् ? तबाह-अयुक्तेति । अयुक्तबुद्धि
न त्वेव वानरा हन्तुं शक्याः पादपयोधिनः। सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ १०॥ दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान् । धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥11॥ विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥ १२॥ हन्ता परबलौघानामचिन्त्यबलपौरुषः। न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥ १३॥ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना । इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥११॥ शोकस्ते विगतःसर्वः कल्याणं त्वामुपस्थितम् । ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं
शृणु ॥ १५ ॥ उत्तीर्य सागरं रामः सह वानरसेनया। सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ १६॥ कृत्येन अनहबुद्धिव्यापारेण । मायाशिरोदर्शनवुद्धस्तत्कृत्यस्य चात्मलाघवहेतुत्वादिति भावः ॥ १४ ॥ भजते, भविष्यत्सामीप्ये लदप्रयोगः । प्रियं । प्रियवचनम् ॥ १५ ॥ सन्निविष्टः स्थितः ॥१६॥ सर्ववानरहननमप्यशक्यमित्याह-न त्वेवेति ॥ १०॥ आजानुबाहुवादिभाग्यलक्षणे धार्मिकत्वे पौरुषे नयज्ञतायां चेत्येतेषु विचारितेषु तस्य वध्यत्वमिह नास्ती त्याह-दीर्घवृत्तभुज इत्यादिश्लोकत्रयेण ॥ ११-१३ ॥ कथं तहि नदीयधनुदिशरसोरानयनम् ? तबाह-अयुक्तेति । अयुक्तबुद्धिकृत्येन अनर्हबुद्धिव्यापारेण ॥ १४ ॥ तव भाग्यलक्षणे विचार्यमाणे तव शोकोऽनह इत्याशयेनाह-शोक इति । प्रियं प्रियवचनम् । भजते भजिप्यति ॥ १५ ॥१६॥
स०-देवर्षभेण नारायणेन सुरा हव बानराः रामेण हि यनः मुरक्षिता: अतो न हन्तुं शक्का इत्यन्वषः ॥ १०॥ प्रियं प्रियवचनम् । ते त्वां भजते, सर्वेऽपि प्रियवक्तारो भविष्यन्तीति भावः । ते तब विषये । प्रियं मम बचने शृणु। स्वां भुवं भजते, थव इति शेषः । लक्ष्मीश्व भजते । हे मवति! ते प्रियश्चन मिति नागोजिनव्याख्यानं मूलकोशेषु पनधेषु भवतिपाठादर्शनात् । " श्रुवः भूच" इति । आदेशे शृणुशब्दो लबादिरिति भवतीकारगौरवानापादक इति चासमक्षसम् ॥ १५॥
|॥१०९।
For Private And Personal Use Only